________________
SAMRUARMADAARC5HRS
कुणइत्ति कुंभगारस्स तस्स परिवजणं जुत्तं ॥ ११२० ॥ नच उपकरणेन-चक्रचीवरादिलक्षणेन विना चतुर्दशपूर्वी घटादेकस्मात् घटसहस्रं करोति इतिः-एवं चतुर्दशपूर्विण है इवेत्यर्थः, कुम्भकारस्यापि तस्योपकरणस्य-चक्रचीवरादिलक्षणस्य परिवर्जनं युक्तम् । एवमिहापि यदि भगवान् पर
मगुणातिशययुक्ततया वस्त्रादिकमुपकरणमन्तरेणापि फलमिष्टं साधयति नैतावता शेषाणामपि तद्गुणरहितानां वस्त्रादिरूपोपकरणपरित्यागो युज्यत इति ॥ ११२० ॥
सिय तग्गुणरहितोवि हु पक्वजं गेण्हती तदत्थं तु।
सच्चं चऽणुकमेणं तेसुं पुण तेण जइयत्वं ॥ ११२१ ॥ | स्यादेतत्-तद्गुणरहितोऽपि-परमपुण्यतीर्थकरगुणरहितोऽपि प्रव्रज्यां गृह्णाति तदर्थमेव-विवक्षितफलार्थमेव । तुरेवकारार्थस्ततस्तेनापि तादृशेनैव भवितव्यमितिभावः । अत्राह-'सचं चेत्यादि' यदुक्तं प्रव्रज्यां तदर्थमेव गृह्णातीति तत्सत्यमेव । चोऽवधारणे। तेषु-पुनरचेलत्वाद्युत्तरगुणेषु तेन-यतिनाऽनुक्रमेण परिपाट्या “पवजा सिक्खावय" इत्यादिलक्षणया सूत्राभिहितया यतितव्यम् ॥ ११२१॥ यतः
१ प्रब्रज्याशिक्षाव्रतेति ।
SAGARAASAGARASCARE
Jnin Education
a
l
For Private & Personal Use Only
Mjainelibrary.org