SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ SAMRUARMADAARC5HRS कुणइत्ति कुंभगारस्स तस्स परिवजणं जुत्तं ॥ ११२० ॥ नच उपकरणेन-चक्रचीवरादिलक्षणेन विना चतुर्दशपूर्वी घटादेकस्मात् घटसहस्रं करोति इतिः-एवं चतुर्दशपूर्विण है इवेत्यर्थः, कुम्भकारस्यापि तस्योपकरणस्य-चक्रचीवरादिलक्षणस्य परिवर्जनं युक्तम् । एवमिहापि यदि भगवान् पर मगुणातिशययुक्ततया वस्त्रादिकमुपकरणमन्तरेणापि फलमिष्टं साधयति नैतावता शेषाणामपि तद्गुणरहितानां वस्त्रादिरूपोपकरणपरित्यागो युज्यत इति ॥ ११२० ॥ सिय तग्गुणरहितोवि हु पक्वजं गेण्हती तदत्थं तु। सच्चं चऽणुकमेणं तेसुं पुण तेण जइयत्वं ॥ ११२१ ॥ | स्यादेतत्-तद्गुणरहितोऽपि-परमपुण्यतीर्थकरगुणरहितोऽपि प्रव्रज्यां गृह्णाति तदर्थमेव-विवक्षितफलार्थमेव । तुरेवकारार्थस्ततस्तेनापि तादृशेनैव भवितव्यमितिभावः । अत्राह-'सचं चेत्यादि' यदुक्तं प्रव्रज्यां तदर्थमेव गृह्णातीति तत्सत्यमेव । चोऽवधारणे। तेषु-पुनरचेलत्वाद्युत्तरगुणेषु तेन-यतिनाऽनुक्रमेण परिपाट्या “पवजा सिक्खावय" इत्यादिलक्षणया सूत्राभिहितया यतितव्यम् ॥ ११२१॥ यतः १ प्रब्रज्याशिक्षाव्रतेति । SAGARAASAGARASCARE Jnin Education a l For Private & Personal Use Only Mjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy