________________
धर्मसंग्रहणीवृत्तिः
॥३६१॥
Jain Education
चेलभोगमेत्ता न जिओऽचेलयपरीसहो तेणं । अजियदिगिंछादिपरीसहोवि भत्तादिभोगाओ ॥ १ ॥ एवं तुह न जियपरीसहा जिनिंदावि सवहाऽऽवन्नमित्यादि । ततस्तथा चैवेति-अनेषणीयादित्यागेन क्षुदादिपरी पह सहनमिव | इहापि - नाश्यपरीषहेऽनेषणीय कमनीयमहामूल्य वस्त्रपरित्यागेन सहनं द्रष्टव्यमिति । यदाह - "जह भत्ताइ विसुद्धं रागद्दोसरहितो निसेषंतो । विजियदिगिंछा दिपरीसहो मुणी सपडियारोवि ॥ १ ॥ तह चेलं परिसुद्धं रागद्दोसर -- हियं (ओ) सुयविहीए । होइ जियाचेलपरीसहो मुणी सेवमाणो वि ॥ २ ॥” इति ॥ १०६२ ॥ एवमाचार्येणोक्ते सति परोऽतिप्रसङ्गमुद्भावयन्नाह -
सिय पावई अहिं एवं इत्थीपरीसहपसंगा ।
णो सुत्तरबाधा निवारणादिह पसंगस्स ॥ १०६३ ॥
स्यादेतत्, यदि परिजीर्णादिरूपवस्त्रपरिभोगतोऽचेलत्वपरी पह सहनमिष्यते तर्हि तवानिष्टं प्राप्नोति । कुत इत्याह - ' एवं इत्थीपरीस हपसंगा' एवं परिजीर्णादिवत्रपरिभोगतोऽचे लक्ष्य परीषहसंहनवत् काणकुण्डादिस्त्री परिभोगतः १ यथा भक्तादि विशुद्धं रागद्वेषरहितो निषेवमाणः । विजितक्षुदादिपरीपहो मुनिः सप्रतीकारोऽपि ॥ १ ॥ तथा चेलं परिशुद्धं रागद्वेपरहितं (तः ) श्रुतविधिना । भवति जिताऽचेलपरीषहो मुनिः सेवमानोऽपि ॥ २ ॥
For Private & Personal Use Only
* %
परिग्रहविरतौ धर्मो
पकरणस्यासङ्गता
॥३६१॥
v jainelibrary.org