SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Jain Education पावंति न वत्थपत्तरहियावि । तह ( द ) साहणं च तेसिं तो तग्गहणं न कुबंति ॥ २ ॥ "त्ति, वर्त्तमानकाले तु विशिष्टधृतिसंहननादिगुणासंभवेन मुख्यमचेलत्वं न संयमोपकारि, तत उपचरितमेव अचेलत्वमिदानींतनसाधूनां द्रष्टव्यमिति । तदप्ययुक्तं यतः 'उपचरियेत्यादि' उपचरिते चाचेलत्वेऽभ्युपगम्यमाने परीषहसहनमपि तथाविधमेष-उपच रितरूपमेष प्राप्नोति न चोपचरितरूपाद्विवक्षितार्थसिद्धिर्यदाह - " न च समारोपानुविधायिन्योऽर्थे क्रियाः, न हि माणवको दहनोपचारादाधीयते पाके इति” ॥ १०६१ ॥ अत्राचार्य आहगंणाभावादपणादीनं खुधादियापि । सहणं अणेसणिज्जादिचागतो इहवि तह चैव ॥ १०६२ ॥ न एकान्तेनाभावादन्नादीनां क्षुदादीनामपि परीषहाणां सहनम् आदिशब्दात् पिपासापरिग्रहः, किंतु अनेषणीयादित्यागतः, आदिशब्दात् अप्रासुकपरित्यागतश्च । इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा भगवन्तोऽपि तीर्थकृतस्तपाभिप्रायेणाजितक्षुदादिपरीषहा एव प्राप्नुवन्ति तेषामपि तव मतेनापि आकेवलप्रातेरन्नादिपरिभोगात्, तदुक्तम् - " जैइ १ ऽर्थक्रिया इति ख पुस्तकें । २ यदि चेलभोगमात्रान्न जितोऽचेलपरीषहस्तेन । अजितक्षुदादिपरीषहोपि भक्तादिभोगात् ॥ १ ॥ एवं तव न जितपरीषद्दा जिनेन्द्रा अपि सर्वथापन्नम् । tional 0 For Private & Personal Use Only Weww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy