SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३६०॥ Jain Education in संयमयोगनिमित्तं परिजीर्णादीनि - परिजीर्णाल्पमूल्यादिरूपाणि वस्त्राणि धारयतः सतो यतेः सदा निर्ममत्वस्य कथं न परषहसहनं १, सहनमेवेति भावः ॥ १०६० ॥ अत्र परस्याभिप्रायमाह - नग्गत्तणमह सुत्ते भणियं ण जहोदियं तयं होइ । उवचरिए य परिस्स (रीस ) हसणंपि तहाविहं पावे ॥ १०६१ ॥ अथोच्येत-नग्नत्वं वस्त्रपरिधाने सति न यथोदितं भवति, ततः सूत्रं प्रामाणीकुर्वता वृस्त्रमवश्यं परित्यक्तव्यम् । | अथेत्थमभिदधीथाः- द्विविधमिह लोके प्रसिद्धं नग्नत्वं- मुख्यमुपचरितं च तत्र मुख्यं सर्वथा वस्त्रपरित्यागेन यथा तदानीमेवोपजायमानस्य शिशोः, उपचरितम् - अल्पमूल्यजराजीर्णवस्त्रपरिभोगेन तथा च काचित्परिहितात्यन्तजीपूर्णवस्त्रा सती कोलिकं प्रत्याह- 'त्वर (ख) कोलिक ! नाहं वर्त्त' इति । तत्र मुख्यं भगवतामेव तीर्थकृतामुपपद्यते | तेषामुत्तमसंहननादिगुणोपेततया वस्त्रमन्तरेणापि यथोक्तदोषप्रसङ्गाभावेन खफलसाधकत्वात् । तदुक्तम् -"निरु वमधिइसंघयणा चउनाणातिसयसत्तसंपन्ना । अच्छिद्दपाणिपत्ता जियचेलपरीसहा सवे ॥ १ ॥ तम्हा जहुत्तदोसे १ निरुपमधृतिसंहननाश्चतुर्ज्ञाना अतिशयसत्त्वसंपन्नाः । अच्छिद्रपाणिपात्रा जिताऽचेलपरीषद्दाः सर्वे ॥ तस्माद्यथोक्तदोषान् प्राप्नुवन्ति न वस्त्रपात्ररहिता अपि । तथा (द) साधनं च तेषां तस्मात्तग्रहणं न कुर्वन्तीति ॥ For Private & Personal Use Only परिग्रहवि रतौ धर्मो पकरण स्यापरि ग्रहता ॥३६०॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy