SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ - लभाविनं संयममीहमानस्य रोगिणश्चिकित्सा । स हि "सेवे जीवावि इच्छंति जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति ण ॥ १ ॥ " मित्यागमं प्रतिकलममल विवेकचक्षुषा निरीक्षमाणः सर्वजन्तुषु मैत्रीभावमनुगतोऽपि कुतोऽयं पुनः प्राप्यः संयमो दुर्लभा खलु मनुष्यभवादिसामग्री असंभवी चासौ संयमो देवादिभवेष्वित्यादि परि - | भावयन् अरक्तद्विष्टस्सन् चिकित्सां कारयितुमुत्सहते, ततः सा चिकित्साऽपवादपदेनानुज्ञायते, चरणपरिणामविनाशासंभवात् । यत् पुनरनुष्ठानं मूलत एव रागादिप्रवृत्तिनिबन्धनं तचरणपरिणामविघातकारित्वान्नापवादविषयो भ वति यद्वक्ष्यति - 'चरणपरिणामवीयं जन्न विणासेइ कज्ज माणंपि । तमणुट्ठाणं सम्मं अववायपदं मुणेयच ॥ १ ॥ मिति' ॥ स्त्रीप्रतिसेवा चेयमुक्तप्रकारेण रागादिप्रवृत्तिनिबन्धना ततो नापवादविषय इति ॥ ९७८ ॥ चतुर्थ हेतुं विवरीपुराहपाणोवि य नियमा इत्थीजोणी जतो अजोणीहिं । पाणिहिँ घणसंसत्ता [भणिता] परिभोगे तेसि वावती ॥ ९७९ ॥ प्राणिवधोऽपि च स्त्रीप्रतिसेवायां नियमतो भवति, यतः स्त्रीयोनिः अयोनिभिः - तीर्थ कृद्भिश्चरमशरीरतया पुनर्यो१ सर्वे जीवा अपीच्छन्ति जीवितुं न मर्तु । तस्मात्प्राणिवधं घोरं निर्मन्था वर्जयन्ति । २ गाथा १००२ । Jain Educationonal For Private & Personal Utie Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy