SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ब्रह्मचर्ये ॥३३८॥ GROGRAMCHORRORSCIENCE नावुत्पादाभावात् प्राणिभिः-जन्तुभिर्घनम्-अतिशयेन संसक्ता भणिता, तथा च सति तस्याः परिभोगे तेषां-जन्तूनामवश्यं व्यापत्तिर्भवतीति ॥ ९७९ ॥ अमुमेवार्थ दृष्टान्तेन भावयति | मैथुननिजह उ किरि(र)णालिगाए धणियं मिदुरूयपोम्हभरियाए। र्दोषतानितदभावं कुणमाणो तत्तो कणगो तर्हि विसइ॥९८०॥ यथैव, तुरवधारणे, किल न(ना)लिकायां धणियं-अत्यर्थ मृदुरूतपक्ष्मभृतायां सत्यां तदभावं-मृदुरूतपक्ष्माभावं कुर्वन् तप्तो लोहमयः कणकस्तस्यां विशति ॥९८०॥ इय घणसंसत्ताए जोणीए इंदियंपि पुरिसस्स । तभावं कुणमाणं नियमा विसइत्ति विनयं ॥९८१॥ इतिः-एवं नालिकादृष्टान्तेन घनसंसक्तायामतिशयेन जीवसंकुलायां योनाविन्द्रियमपि-साधनमपि पुरुषस्य विशति -प्रविशति नियमात्तदभावं-तत्रत्यजीवानामभावं कुर्वदिति विज्ञेयम् । तथा च सूत्रम्-मेहुणं भंते ! सेवमाणस्स के 13/॥३३८॥ | १ मैथुनं भदन्त ! सेवमानेन कीदृशोऽसंयमः क्रियते ? गौतम! स यथानामकः कोऽपि पुरुष एका महतीं रूतनालिका वा बूरनालिका वा तप्तेन कणकेन समभिध्वंसयेत् ईदृशः गौतम ! मैथुन सेवमानेन असंयमः क्रियते इति ॥ -MOKES COLLABORATORSCOR त५मा in Education ana For Private & Personel Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy