________________
है रिसए असंजमे कज्जइ ? गोयमा ! से जहानामए केइ पुरिसे एगं महं रूयनालियं वा बूरनालियं वा तत्तेणं कण. गेणं समभिधंसेजा एरिसे गं गोयमा ! मेहुणं सेवमाणस्स असंजमे कज्जइत्ति” ॥ ९८१ ॥ यद्येवं ततः किमित्याह
पडिसिद्धो य तओ जं सवेहिवि धम्मसत्थयारेहिं ।
तप्पडिसेहाओं तओ सफलो नियमो भवे तासि ॥ ९८२॥ | प्रतिषिद्धश्चायं प्राणिवधो यत्-यस्मात् सर्वैरपि धर्मशास्त्रकारीस्ततस्तत्प्रतिषेधात्-प्राणिवधप्रतिषेधात् भवति | तासां-स्त्रीणां नियमः सफल इति ॥ ९८२॥
एवं च पयइसावजओ इहं इत्थिभोगपडिसेहो।
जुत्तो निरवजत्ता नतु दिक्खादीण भावाणं ॥ ९८३॥ एवं च सति 'पयइसावजओत्ति' भावप्रधानोऽयं निर्देशः प्रकृतिसावद्यत्वात् स्त्रीभोगस्य प्रतिषेधो युक्तो न तु दीक्षादीनां भावानां, तेषां निरवद्यत्वात् ॥९८३॥ यदप्युक्तम् 'पासवणाईण तहा किन्नो नियमो' इत्यादि तत्राह-|
पासवणादीण जहा सुक्कणिसग्गस्त णो खल निवित्ती।
Jan Eduent an inte
For Private & Personal Use Only
C
hinelibrary.org