SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ है रिसए असंजमे कज्जइ ? गोयमा ! से जहानामए केइ पुरिसे एगं महं रूयनालियं वा बूरनालियं वा तत्तेणं कण. गेणं समभिधंसेजा एरिसे गं गोयमा ! मेहुणं सेवमाणस्स असंजमे कज्जइत्ति” ॥ ९८१ ॥ यद्येवं ततः किमित्याह पडिसिद्धो य तओ जं सवेहिवि धम्मसत्थयारेहिं । तप्पडिसेहाओं तओ सफलो नियमो भवे तासि ॥ ९८२॥ | प्रतिषिद्धश्चायं प्राणिवधो यत्-यस्मात् सर्वैरपि धर्मशास्त्रकारीस्ततस्तत्प्रतिषेधात्-प्राणिवधप्रतिषेधात् भवति | तासां-स्त्रीणां नियमः सफल इति ॥ ९८२॥ एवं च पयइसावजओ इहं इत्थिभोगपडिसेहो। जुत्तो निरवजत्ता नतु दिक्खादीण भावाणं ॥ ९८३॥ एवं च सति 'पयइसावजओत्ति' भावप्रधानोऽयं निर्देशः प्रकृतिसावद्यत्वात् स्त्रीभोगस्य प्रतिषेधो युक्तो न तु दीक्षादीनां भावानां, तेषां निरवद्यत्वात् ॥९८३॥ यदप्युक्तम् 'पासवणाईण तहा किन्नो नियमो' इत्यादि तत्राह-| पासवणादीण जहा सुक्कणिसग्गस्त णो खल निवित्ती। Jan Eduent an inte For Private & Personal Use Only C hinelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy