SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३३०॥ नाखुट्टम्म मरिज हिंसाए तहवि जं दोसो ॥ ९४६ ॥ यदुक्तं 'नासृष्टमिह नश्यतीत्यादि, तदपि मोह एव, यत् — यस्मान्न 'अखुट्टम्मित्ति अत्रुटिते आयुषि कश्चित् म्रियते किंतु त्रुटित एव तथापि हिंसायां दोषो भणितः, तथा अत्रापि यद्यपि नासृष्टमिह धनं मोष्यस्य नश्यति तथापि तद्द्रव्यापहरणे दोषो द्रष्टव्य एवेति ॥ ९४६ ॥ अत्रैवाभ्युच्चयेन दूषणान्तरमाह किं चासिहं नो लब्भइत्ति देन्तस्स पावइ न किंचि । इटुं च तत्थ पुन्नं तुझं मज्झं च तं किह णु ? ॥ ९४७ ॥ किंच, नासृष्टमिह जगति किंचिदपि लभ्यते किंतु सृष्टमेव इति, तस्मात् धर्म्मार्थं ददतो दातुरपि न किंचित्पुण्यं प्राप्नोति, अथ च तत्र दाने दातुः पुण्यं तव मम चेष्टं ततस्तत् पुण्यं कथं नु भवेत् ?, नैव कथंचनापि भवेदिति भावः, न्यायेनानुपपद्यमानत्वात् ॥ ९४७ ॥ अत्र परस्याभिप्रायमाशङ्कमान आह Jain Education International अह उ उवक्कामिज्जति आऊ मरणम्मि इहवि तस्सेव । लाभंतराइयं जं दवादी पप्प उद्यादी ॥ ९४८ ॥ For Private & Personal Use Only अदत्तादानविरतौ चौरिका या निर्दोपतानिरा करणं ॥३३० ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy