________________
GACASSAMASOOLARSA
समणादीणं नो हरियवमियमिट्टमेव अम्हाणं ।
एत्तो च्चिय णाताओ सेसविहाणं तुहाणिटुं ॥ ९४४ ॥ श्रमणादीनां संवन्धि न हर्त्तव्यमितीदमस्माकमिष्टमेव, परं यत एव न्यायात्-तहुःखसंभवलक्षणात् तेषा 8 संबन्धि द्रव्यं नापहियते तत एव न्यायात् शेषविधानं शेषाणां संबन्धिनो द्रव्यस्यापहरणविधानं तवानिष्टं, तेषामपि द्रव्यापहरणे दुःखसंभवात् ॥ ९४४ ॥ एतदेवाह
तेसिंपि जओ दुक्खं इतरेसिपि य ण होइ केसिंचि ।
नय नजइ भेदेणं जुत्तो ता सबपडिसिद्धो (सहो) ॥ ९४५ ॥ MI तेषामपि-श्रमणाद्यतिरिक्तानां धनिनां धनापहारे यतः केषांचिहुःखमुपजायते इतरेषामपि च-श्रमणादीनां
केषांचिन्नोपजायते, न च प्रतिपुरुष भेदेन ज्ञातुं शक्यते यथाऽस्य धनापहारे दुःखं भविष्यति अस्य नेति, 'ता' तस्मात् सर्वस्यापि द्रव्यापहारे प्रतिषेध एव तव युक्त इति ॥ ९४५ ॥
नासिटुं इह नासइ एमादि जमुत्तमेयमवि मोहो ।
SAROCENCCCCCCCC
Jain Education
For Private Personal use only
tainelibrary.org