SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ GACASSAMASOOLARSA समणादीणं नो हरियवमियमिट्टमेव अम्हाणं । एत्तो च्चिय णाताओ सेसविहाणं तुहाणिटुं ॥ ९४४ ॥ श्रमणादीनां संवन्धि न हर्त्तव्यमितीदमस्माकमिष्टमेव, परं यत एव न्यायात्-तहुःखसंभवलक्षणात् तेषा 8 संबन्धि द्रव्यं नापहियते तत एव न्यायात् शेषविधानं शेषाणां संबन्धिनो द्रव्यस्यापहरणविधानं तवानिष्टं, तेषामपि द्रव्यापहरणे दुःखसंभवात् ॥ ९४४ ॥ एतदेवाह तेसिंपि जओ दुक्खं इतरेसिपि य ण होइ केसिंचि । नय नजइ भेदेणं जुत्तो ता सबपडिसिद्धो (सहो) ॥ ९४५ ॥ MI तेषामपि-श्रमणाद्यतिरिक्तानां धनिनां धनापहारे यतः केषांचिहुःखमुपजायते इतरेषामपि च-श्रमणादीनां केषांचिन्नोपजायते, न च प्रतिपुरुष भेदेन ज्ञातुं शक्यते यथाऽस्य धनापहारे दुःखं भविष्यति अस्य नेति, 'ता' तस्मात् सर्वस्यापि द्रव्यापहारे प्रतिषेध एव तव युक्त इति ॥ ९४५ ॥ नासिटुं इह नासइ एमादि जमुत्तमेयमवि मोहो । SAROCENCCCCCCCC Jain Education For Private Personal use only tainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy