SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणीवृत्तिः ॥३२९॥ Jain Education I प्रायोऽनवद्या वृत्तिरेषा, निश्चयतः पुनः सोऽपि वाणिज्योचितकलासंभवी परिणामः प्रतिषिद्धः ॥ ९४२ ॥ कथमेतदवसीयत इति चेत् ? आह उचियादत्थगं चि धम्मादुचितत्तणेण तस्सत्ति । पडिसेहविहाणा इय इट्टेयरसिद्धिकलियाई ॥ ९४३ ॥ यस्मान्निश्चयनयमतेन इदं वाणिज्यमुचितमादिशब्दादनुचितं सर्वथानर्थकमेव - अनर्थ करमेव इति, तस्मात्तस्य वाणिज्यस्य धर्माद्युचितत्वेन ये प्रतिषेधविधाने ते इष्टेतर सिद्धिकलिते - प्रतिषेध इष्टसिद्धिकलितो विधानमनिष्टसिद्धिकलितमिति । ननु कथं धर्मोचितस्य प्रतिषेध इष्टसिद्धिकलितः १, तस्य धर्मफलत्वेनोपादातुमुचितत्वात् न, निश्वयतो धर्म्मार्थं तत्र प्रवृत्ताविष्यमाणायां तदभावस्यैव कर्तुमुचितत्वात् सर्वसङ्गपरित्यागस्तत्त्वतो धर्म इति हि समयसारविदः, तदुक्तम् — “धम्र्म्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥ इति" यदा तु कम्र्मोदयदोषतो न निश्चयतो धर्मे प्रवर्त्तितुमुत्सहते तदा वरमुचितवाणिज्यकलायामेव प्रवर्त्तेत, तस्याः प्रायो निरवद्यवृत्तित्वात् नतु चौर्यादिकर्म्मणि, तस्य नरकादिकुगतिहेतुसंक्लिष्टपरिणामकारणत्वादत एवोच्यते 'वाणिज्जुचियकलाए तु णेवमपसत्थगो मुणेयवोत्ति' ॥ ९४३ ॥ यच्चोक्तं 'समणाणमित्यादि' तत्राह - For Private & Personal Use Only अदत्तादानविरतौ चौरिका या निर्दोपतानिराकरणं ॥३२९॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy