SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ तेन भण्डकेन विनाऽपि ये दोषाः प्रागभिहिता अध्वखेदादयस्ते न भवन्ति, कुतः ? इत्याह- संघाटकभावत एव, यदि हि यतिरेकाकी भवेत् भवेयुस्तस्याध्वखेदादयो दोषाः, यावता सदैव यतीनां संघाटकभावेनैव विचरणा| दिक्रिया, ततः संघाटकस्थद्वितीय साधुपात्रादिनैवेष्टक्रियासिद्धेर्नाध्वखेदादिदोषभावप्रसङ्गः । तथा कुतश्चिन्निमित्तादेकाकिनोऽपि सतो येऽध्वखेदादयो दोषास्ते आहारालाभतुल्या एव द्रष्टव्यास्ततो न काचिन्नो बाधेति ॥ १०९५ ॥ सेसा अणभुवगमा विहिउत्तरमा य होंति पडिसिद्धा । इय दोसाभावातो जुत्ता इह अप्पबहुचिन्ता ॥ १०९६ ॥ शेषा - बहुभण्डकग्रहणादयो दोषा अनभ्युपगमादेव विहितोत्तराः सन्तो भवन्ति प्रतिषिद्धाः । इतिः- एवमुक्तप्रका| रेण यथोक्तदोषाभावत इह - पात्रग्रहणाग्रहणविचारप्रक्रमे युक्ता अल्पबहुचिन्ता, 'किमिह बहुदोषं किं चाल्पदोषमिति' । तत्र यथोक्तनीत्या पात्रग्रहणमेव निर्दोषं तदग्रहणमेव भूयोदोषमिति । १०९६ ॥ पुनरप्यत्र परस्य मतमाहसिय तहवि परिवणा ते खलु कालंतरा विवज्जन्ति । सुद्धो जयणागारी तेसिं (सुं) साहू जहन्नेसु ॥ १०९७ ॥ Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy