________________
धर्मसंग्रहणीवृत्तिः
॥३७० ॥
स्यादेतत्-तथापि - अभिहितप्रकारेणापि परिस्थापने कृते सति ते जलसंसक्ताः प्राणिनः खलु कालान्तराद्विपद्यन्ते, ततश्च तदवस्थ एव हिंसादोष इति । अत्राह - 'सुद्धा इत्यादि' स हि साधुर्यतनया परिस्थापनं करोति, यतना च सम्यक्त्वादिगुणाराधनफला । यदुक्तम् - "जयेणाऍ वट्टमाणो सम्मं सम्मत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥१॥"त्ति, ततश्च तेषु जलजन्तुषु कालान्तराद्विपद्यमानेष्वपि शुद्ध एव स साधुर्यथाऽन्येषु म्रियमाणेष्विति
॥ १०९७ ॥ अत्र पर आह
अहि गुणो गहितेवि अवि य गुरुस्सेह बालवुड्डाणं । वेयावच्चावायणमभावतो तस्स तं दुट्टं ॥ १०९८ ॥
अगृहीते सति पात्रे निस्सङ्गतालक्षणो गुणो भवति, ततस्तदग्रहणमेव समीचीनमिति । अत्राह - गृहीतेऽपि पात्रे गुण एव पादादिधावनजलादिसत्त्वव्यापत्त्यभावलक्षणः प्राग्दर्शित एव, ततः कथं तदग्रहणं समीचीनं भवेत् १ ॥ अपिच, गुरुशैक्षवालवृद्धानां वैयावृत्त्यापादनं पात्रग्रहणे गुणः । तस्मात्तत्-पात्राग्रहणं तस्य — वैयावृत्तस्याभावप्रसङ्गतो दुष्टं १ यतनया वर्तमानः सम्यक् सम्यक्त्वज्ञानचरणानाम् । श्रद्धाबोधाऽऽसेवनभावेनाराधको भणित इति ॥ १ ॥
Jain Educational
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरणानामसङ्गता
॥३७०॥
www.jainelibrary.org