SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥ ३६९ ॥ Jain Education तदभावम्मि य निद्धऽन्नभंडए महुरगे सुहे खेत्ते । उज्झइ न य तदभावे भंडगचाएऽवि अहिगरणं ॥ १०९३ ॥ तदभावे च - जलार्द्रदेशाभावे च स्निग्धान्यभण्डके - पात्रातिरिक्तस्निग्धभाण्ड के कर्परादिरूपे मधुरके शुभे-निरपाये क्षेत्रे उज्झत् । तदभावे - कर्परादिरूप स्निग्धान्यभाण्डकाभावे पात्ररूप भण्डकत्यागेऽपि न च नैव तस्य गृहस्थादिना परिग्रहे सत्यधिकरणमापद्यते ।। १०९३ ॥ कुत इत्याह संजम पालणहेतुत्तणेण तह चैव भावसुद्धीओ । निरविक्खत्तणओ चिय देहच्चाए व विन्नेयं ॥ १०९४ ॥ संयमपालनहेतुत्वेन-संयमस्फातिनिमित्तत्वात्पात्ररूपभण्डकत्यागस्य, तथा चैव भावशुद्धेः - ' मा मन्निमित्तमेते | जलसंसक्ताः प्राणिनो विपद्येरन्निति' परिणामविशुद्धेः । तथा त्रिविधं त्रिविधेन व्युत्सृष्टतया तद्विषये निरपेक्षत्वतो देहत्याग इव विज्ञेयं नाधिकरणमिति ।। १०९३ ॥ तेणं विणावि दोसा न होंति संघाडभावतो चेव । गागिणोवि जे ते आहारालाभतुल्ला उ ॥ १०९५ ॥ For Private & Personal Use Only परिग्रहवि रतौ धर्मो पकरणानामसङ्गता ॥३६९॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy