________________
धर्मसंग्रहणीवृत्तिः
॥ ३६९ ॥
Jain Education
तदभावम्मि य निद्धऽन्नभंडए महुरगे सुहे खेत्ते ।
उज्झइ न य तदभावे भंडगचाएऽवि अहिगरणं ॥ १०९३ ॥
तदभावे च - जलार्द्रदेशाभावे च स्निग्धान्यभण्डके - पात्रातिरिक्तस्निग्धभाण्ड के कर्परादिरूपे मधुरके शुभे-निरपाये क्षेत्रे उज्झत् । तदभावे - कर्परादिरूप स्निग्धान्यभाण्डकाभावे पात्ररूप भण्डकत्यागेऽपि न च नैव तस्य गृहस्थादिना परिग्रहे सत्यधिकरणमापद्यते ।। १०९३ ॥ कुत इत्याह
संजम पालणहेतुत्तणेण तह चैव भावसुद्धीओ । निरविक्खत्तणओ चिय देहच्चाए व विन्नेयं ॥ १०९४ ॥
संयमपालनहेतुत्वेन-संयमस्फातिनिमित्तत्वात्पात्ररूपभण्डकत्यागस्य, तथा चैव भावशुद्धेः - ' मा मन्निमित्तमेते | जलसंसक्ताः प्राणिनो विपद्येरन्निति' परिणामविशुद्धेः । तथा त्रिविधं त्रिविधेन व्युत्सृष्टतया तद्विषये निरपेक्षत्वतो देहत्याग इव विज्ञेयं नाधिकरणमिति ।। १०९३ ॥
तेणं विणावि दोसा न होंति संघाडभावतो चेव । गागिणोवि जे ते आहारालाभतुल्ला उ ॥ १०९५ ॥
For Private & Personal Use Only
परिग्रहवि
रतौ धर्मो
पकरणानामसङ्गता
॥३६९॥
www.jainelibrary.org