SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ इय अस्थि चेव आया अहवा नत्थित्ति दोवि एगंता । एतेणं भावाऽभावपसंगाओं अलियं तु ॥ ९९० ॥ इतिः - एवमुक्तेन प्रकारेण अस्त्येवात्मा अथवा नास्त्येवेति यौ द्वावेकान्तौ तावप्यलीकमेव । तुरेवकारार्थः । कुत इत्याह-एकान्तेन भावाभावप्रसङ्गात्, अस्त्येवेत्युक्ते हि सति पररूपेणापि भावप्रसङ्गः, नास्त्येवेत्युक्ते च खरूपेणाप्यभावप्रसङ्ग इति ॥ ९९० ॥ एतदेव भावयति Jain Education International एतेऽत्थिते अन्नोऽन्नाभावविरहतो तस्स । पररुवेणवि भावो तेसि सरूवं व तदभावो ॥ ९९९ ॥ कान्नास्तित्वे सति अन्योऽन्याभावविरहतः - इतरेतराभावाभावतस्तस्य - आत्मनः पररूपेणापि भावः प्राप्नोति, ततश्च तेषां परेषां खरूपमिव विवक्षितमपि रूपं तदभावः - आत्माभावः स्यात्, यथा परेषां खरूपमात्मा न भवति तद्विलक्षणत्वात् तथा विवक्षितमपि रूपं पररूपं ( ( ) सांकर्या दात्मा न भवेदितियावत् ॥ ९११ ॥ नथित्ते चिय एवं चित्तादीणं अभावतो नियमा । For Private & Personal Use Only Jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy