________________
इय अस्थि चेव आया अहवा नत्थित्ति दोवि एगंता । एतेणं भावाऽभावपसंगाओं अलियं तु ॥ ९९० ॥
इतिः - एवमुक्तेन प्रकारेण अस्त्येवात्मा अथवा नास्त्येवेति यौ द्वावेकान्तौ तावप्यलीकमेव । तुरेवकारार्थः । कुत इत्याह-एकान्तेन भावाभावप्रसङ्गात्, अस्त्येवेत्युक्ते हि सति पररूपेणापि भावप्रसङ्गः, नास्त्येवेत्युक्ते च खरूपेणाप्यभावप्रसङ्ग इति ॥ ९९० ॥ एतदेव भावयति
Jain Education International
एतेऽत्थिते अन्नोऽन्नाभावविरहतो तस्स ।
पररुवेणवि भावो तेसि सरूवं व तदभावो ॥ ९९९ ॥
कान्नास्तित्वे सति अन्योऽन्याभावविरहतः - इतरेतराभावाभावतस्तस्य - आत्मनः पररूपेणापि भावः प्राप्नोति, ततश्च तेषां परेषां खरूपमिव विवक्षितमपि रूपं तदभावः - आत्माभावः स्यात्, यथा परेषां खरूपमात्मा न भवति तद्विलक्षणत्वात् तथा विवक्षितमपि रूपं पररूपं ( ( ) सांकर्या दात्मा न भवेदितियावत् ॥ ९११ ॥
नथित्ते चिय एवं चित्तादीणं अभावतो नियमा ।
For Private & Personal Use Only
Jainelibrary.org