________________
धर्मसंग्रहणीवृत्तिः
॥३२०॥
कश्चित् सुखनिमित्तमपि, यथा लोचादि कुर्वन् खपरोभयदुःखहेतुरपि स हि तथा लोचादि कुर्वन् परमदिव्यभो| गादिनिमित्तमेव कर्म्म बनाति ॥ ९०७ ॥ यदप्युच्यते सुखमेकान्तेन दुःखहेतुर्दुःखं वा सुखहेतुरिति तदप्यलीक|मेवेत्येतद्दर्शयति
नय सुहमसुहस्सेव उ निबंधणं जं जतीण पसमसुहं । निवाणसुहनिमित्तं भणियं तेलोक्कदंसीहिं ॥ ९०८ ॥
न च सुखमसुखस्यैव तुः पूरणे निबन्धनं कारणं यत् - यस्मात् यतीनां - साधूनां प्रशमसुखं निर्वाणसुखनिमित्तं भणितं त्रैलोक्यदर्शिभिरिति ॥ ९०८ ॥
Jain Education International
दुक्खंपि न सोक्खस्सेव कारणं जमिह तेणयादीणं । चित्ता कदत्थणा खलु नारगदुक्खस्स उत्ति ॥ ९०९ ॥
दुःखमपि च नैकान्तेन सौख्यस्यैव कारणं किंतु किंचित् दुःखस्यापि तथा चाह-यत्- यस्मादिह-जगति स्तेन| कादीनां चित्रा कदर्थना दुःखरूपा खलु नारकदुःखस्य हेतुर्भवतीति ॥ ९०९ ॥
For Private & Personal Use Only
मृषावादविरतौसु
खदुःखयो स्तत्तदित
रहेतुता
निरासः
॥३२० ॥
www.jainelibrary.org