SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३२०॥ कश्चित् सुखनिमित्तमपि, यथा लोचादि कुर्वन् खपरोभयदुःखहेतुरपि स हि तथा लोचादि कुर्वन् परमदिव्यभो| गादिनिमित्तमेव कर्म्म बनाति ॥ ९०७ ॥ यदप्युच्यते सुखमेकान्तेन दुःखहेतुर्दुःखं वा सुखहेतुरिति तदप्यलीक|मेवेत्येतद्दर्शयति नय सुहमसुहस्सेव उ निबंधणं जं जतीण पसमसुहं । निवाणसुहनिमित्तं भणियं तेलोक्कदंसीहिं ॥ ९०८ ॥ न च सुखमसुखस्यैव तुः पूरणे निबन्धनं कारणं यत् - यस्मात् यतीनां - साधूनां प्रशमसुखं निर्वाणसुखनिमित्तं भणितं त्रैलोक्यदर्शिभिरिति ॥ ९०८ ॥ Jain Education International दुक्खंपि न सोक्खस्सेव कारणं जमिह तेणयादीणं । चित्ता कदत्थणा खलु नारगदुक्खस्स उत्ति ॥ ९०९ ॥ दुःखमपि च नैकान्तेन सौख्यस्यैव कारणं किंतु किंचित् दुःखस्यापि तथा चाह-यत्- यस्मादिह-जगति स्तेन| कादीनां चित्रा कदर्थना दुःखरूपा खलु नारकदुःखस्य हेतुर्भवतीति ॥ ९०९ ॥ For Private & Personal Use Only मृषावादविरतौसु खदुःखयो स्तत्तदित रहेतुता निरासः ॥३२० ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy