SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ खरूपेण सत्यमपि सत् प्राणिनां पीडाहेतुर्भवति तदप्यलीकमेव द्रष्टव्यमिति ॥ ९०५ ॥ एतदेव स्पष्टतरमुदा हरणेनोपदर्शयति जह जो सुहं करेई एगंतेणेव बंधइ सुहं सो। सपरोभयतब्भावेण परिस्थिभोगेण वहिचारो ॥ ९०६ ॥ यथेत्युदाहरणोपदर्शने । यः परेषां सुखं करोति स एकान्तेनैव बनाति सुख-सुखनिमित्तं कर्मेत्येतद्वचोऽलीक, तथान्यदप्येवंजातीयकं द्रष्टव्यम् । कथं पुनरिदमलीकमिति चेत् आह-स परो इत्यादि' परस्त्रीभोगेन यः खप-16 रलक्षणस्योभयस्य तद्भावः-सुखभावस्तेन व्यभिचारात् , परस्त्रियं हि भुजानः खपरयोर्मदनहुतवहजनितसंतापहारितया सुखहेतुर्भवति, न चासौ सुखनिमित्तं कर्म बनाति, तस्य भवान्तरे नरकादिकुगतिविनिपातभावात्तथैव प्रवचने श्रवणादिति ॥९०६ ॥ तथा दुक्खकरो चिय एवं नेगंतेणेव बंधई असुहं । जह लोयादि करेंतो सपरोभयदुक्खहेऊ वि ॥ ९०७ ॥ यथा सुखकरो नैकान्तेन सुखं बनाति एवं दुःखकरोऽपि नैकान्तेनैवासुखम्-असुखनिमित्तं कर्म बनाति, किंत CIRCRACRORECARRC-CA Jain Education a l For Private & Personal Use Only X w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy