________________
धर्मसंग्रहणीवृत्तिः
॥३१९॥
Jain Education In
| दृढम् - अत्यर्थं जायते वैराग्यनिबन्धनं, यथा-' हा धिगहं यदिदं शास्त्रप्रतिषिद्धं मृषाभाषणं करोमीति ॥ ९०३ ॥ उपसंहारमाह
इय अच्चतमसिद्ध सपरुवगारो बुहेहिं नायो । नियनिंदा हेऊ चिय दोसाय तओ मुसावातो ॥ ९०४ ॥
इतिः - एवमुपदर्शितेन प्रकारेणात्यन्तमसिद्धः स्वपरोपकारो बुधैर्ज्ञातव्यः, तथा च सति 'तओत्ति' सको मृषावादो निजनिन्दाहेतुरपि दोषायैव द्रष्टव्यः । तदेवं सर्वथा मृषावादो दोषनिबन्धनमिति प्रतिपादितम् ॥ ९०४ ॥ साप्रत| मास्तां यल्लोके सुप्रसिद्धमलीकभाषणं तन्मृषावादः किंतु यदपि तीर्थान्तरीयैरेकान्तवादाश्रयणेनोच्यते यदपि च स्वरूपेण सत्यमपि सत् प्राणिनां पीडाहेतुस्तदपि मृषावाद इत्येतद्दर्शयन्नाह -
एतेणेव इमं एवं एवं च एवमादीति ।
वत्थुस्स ताऽभावा पीडाहेऊ य अलियं तु ॥ ९०५ ॥
एकान्तेनैव इदं सुखादिकं क्रियमाणं एवं-तत्कर्तुः सुखादिहेतुरेवं वा - दुःखादिहेतुरित्येवमादिवस्तुनः - सुखादे - स्तथा-एकान्तसुखहेतुत्वादिरूपेणाभावादलीकमेव द्रष्टव्यम्, तुरेवकारार्थः, 'पीडाहेऊ यत्ति' चः समुच्चये यदपि
For Private & Personal Use Only
मृषावादविरतौन
ह्मघातको
दिन
रासः
॥३१९॥
ainelibrary.org