SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Jain Education Inf विषहेऽहं सम्यक् आक्रोशानिति चिन्तयित्वा तानुदीरयतस्तस्याधिकतरो मोहखभावोऽहंकारो लक्ष्यते इति कथं सोऽजितपूर्वी जितो भवेत् ॥ ९०९ ॥ अन्यच्च एहमेत्तेण इमं अवेइ ता आवदीऍ कायवं । सो चेव किं न जायइ इयबुद्धिनिबंधणंणेसिं? ॥ ९०२ ॥ एतावन्मात्रेण - आक्रोशाधिसहनमात्रेण इदं - ब्रह्महत्यादिकं पापमपैति - विनश्यति 'ता' तस्मात् आपदि आयातायां सत्याभिदं ब्रह्महत्यादिपातकं कर्त्तव्यमाक्रोशाधिसहनमात्रेण तस्य पश्चात् स्फेटयिष्यमाणत्वादितिबुद्धिनिबन्धनमेवान्येषां स मृषाभाषी एवकारो भिन्नक्रमः स च तथैव योजितः किन्न जायते ?, जायत एवेति भावः ॥ ९०२ ॥ अपिच सत्थे पडिसिद्धं चि कुणमाणं तह य पेच्छमाणस्स । तं चैव जाय दढं वेरग्गनिबंधणं तस्स ॥ ९०३ ॥ शास्त्रे प्रतिषिद्धमेव क्रियमाणं मृषाभाषणं तथैव च शास्त्रप्रतिषिद्धत्वेनैव च प्रेक्षमाणस्य सतस्तस्य तदेव - मृषाभाषणं For Private & Personal Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy