SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहअक्कोसे परबंधा इय अन्नाणा कहमदोसो? ॥ ८९९ ॥ मृषावादणीवृत्तिः विरतोइतिः-एवमुक्तेन प्रकारेणाज्ञानात्-मोहात् दोषाणामविद्यमानानामभ्युपगमे सत्यात्मदोषात्-असहूषणेनात्मदूषणात्। आक्रोशे च परबन्धात्-परेषां तमाकोशतां तन्निमित्तबन्धभावात् कथमदोषो?, दोष एवेति भावः, खपरयोरपकारका घातको ॥३१८॥ दितेर्दुष्टता 1 रित्वात् ॥ ८९९ ॥ यदप्युक्तम्-आक्रोशानां सम्यग्विषहने भवतरुहेतुरहंकारोऽजितपूर्वो जितो भवतीति, तत्राह अक्कोसाण विसहणं जं सयमणुदीरणं करितस्स । उत्तरगुणचिंताए जायइ तं होइ सम्मं तु ॥९०० ॥ आक्रोशानामपि सम्यक सहनं तदेव भवति, तुरवधारणे भिन्नक्रमश्च, यत् खयमनुदीरणं कुर्वतः-आक्रोशमाषणं प्रति प्रोत्साहनमकुर्वत उत्तरगुणचिन्तया-'कथं ममैवमुत्तरगुणरूपा शान्तिरेकान्तनिर्मला भवेदित्यादिलक्षणया जायते नत्वन्यत् ॥९०० ॥ यत आह विसहामि अहं सम्मं अक्कोसे चिंतिउं उदीरयतो । अहिगतरो लक्खिजइ मोहसहावो अहंकारो ॥ ९०१ ॥ SC-CGREC★ | ॥३१॥ Jan Education Intematon For Private Personel Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy