________________
धर्मसंग्रहअक्कोसे परबंधा इय अन्नाणा कहमदोसो? ॥ ८९९ ॥
मृषावादणीवृत्तिः
विरतोइतिः-एवमुक्तेन प्रकारेणाज्ञानात्-मोहात् दोषाणामविद्यमानानामभ्युपगमे सत्यात्मदोषात्-असहूषणेनात्मदूषणात्। आक्रोशे च परबन्धात्-परेषां तमाकोशतां तन्निमित्तबन्धभावात् कथमदोषो?, दोष एवेति भावः, खपरयोरपकारका
घातको ॥३१८॥
दितेर्दुष्टता 1 रित्वात् ॥ ८९९ ॥ यदप्युक्तम्-आक्रोशानां सम्यग्विषहने भवतरुहेतुरहंकारोऽजितपूर्वो जितो भवतीति, तत्राह
अक्कोसाण विसहणं जं सयमणुदीरणं करितस्स ।
उत्तरगुणचिंताए जायइ तं होइ सम्मं तु ॥९०० ॥ आक्रोशानामपि सम्यक सहनं तदेव भवति, तुरवधारणे भिन्नक्रमश्च, यत् खयमनुदीरणं कुर्वतः-आक्रोशमाषणं प्रति प्रोत्साहनमकुर्वत उत्तरगुणचिन्तया-'कथं ममैवमुत्तरगुणरूपा शान्तिरेकान्तनिर्मला भवेदित्यादिलक्षणया जायते नत्वन्यत् ॥९०० ॥ यत आह
विसहामि अहं सम्मं अक्कोसे चिंतिउं उदीरयतो । अहिगतरो लक्खिजइ मोहसहावो अहंकारो ॥ ९०१ ॥
SC-CGREC★
| ॥३१॥
Jan Education Intematon
For Private
Personel Use Only