________________
9940696ROSARRERA
अन्ये वादिनः पुनराहुर्यो मृषावादो निजनिन्दाकारणं स न दोषाय भवति, यथा ब्रह्मघातको-ब्राह्मणघातकोऽहमित्येवमादि प्रभाषमाणस्य ॥ ८९६॥ कथमेष निजनिन्दाकारणं स न दोषाय भवतीत्यत आह
दोसाणमब्भुवगमे अक्कोसाणं च विसहणे सम्म । होति जितोऽजितपुवो भवतरुहेतू अहंकारो ॥ ८९७॥ एवमिदमकातवं वेरग्गनिबंधणं च अन्नेसिं।
जायइ सो इय सपरुवगारातो चेव कह दोसो ? ॥ ८९८ ॥ यतो दोषाणामविद्यमानानामप्यभ्युपगमे दोषांश्च ज्ञात्वा ये परैराक्रोशा वितीयन्ते यथा-"महापापीयान् एप ब्रह्मघातक'इत्यादि तेषां च सम्यग्विषहने भवति जितोऽजितपूर्वो भवतरुहेतुरहंकारः, तथा एवं-यथाऽनेन कृतं तथा इदं-ब्रह्महत्यादिकमकर्त्तव्यं-न कार्यमित्येवमन्येषां च वैराग्यनिवन्धनं जायते स निजनिन्दाहेतुर्मुषावादकारी इति । तस्मात् खपरोपकारभावात् कथमित्थं मृषावादे दोष इति ? ॥ ८९७-८९८ ॥ अत्रोत्तरमाह
इय दोसाणब्भुवगमे अविजमाणाणमत्तदोसातो।
SANASSSSS*******
Jan Education
For Private
Personal Use Only
Hainelibrary.org