SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 9940696ROSARRERA अन्ये वादिनः पुनराहुर्यो मृषावादो निजनिन्दाकारणं स न दोषाय भवति, यथा ब्रह्मघातको-ब्राह्मणघातकोऽहमित्येवमादि प्रभाषमाणस्य ॥ ८९६॥ कथमेष निजनिन्दाकारणं स न दोषाय भवतीत्यत आह दोसाणमब्भुवगमे अक्कोसाणं च विसहणे सम्म । होति जितोऽजितपुवो भवतरुहेतू अहंकारो ॥ ८९७॥ एवमिदमकातवं वेरग्गनिबंधणं च अन्नेसिं। जायइ सो इय सपरुवगारातो चेव कह दोसो ? ॥ ८९८ ॥ यतो दोषाणामविद्यमानानामप्यभ्युपगमे दोषांश्च ज्ञात्वा ये परैराक्रोशा वितीयन्ते यथा-"महापापीयान् एप ब्रह्मघातक'इत्यादि तेषां च सम्यग्विषहने भवति जितोऽजितपूर्वो भवतरुहेतुरहंकारः, तथा एवं-यथाऽनेन कृतं तथा इदं-ब्रह्महत्यादिकमकर्त्तव्यं-न कार्यमित्येवमन्येषां च वैराग्यनिवन्धनं जायते स निजनिन्दाहेतुर्मुषावादकारी इति । तस्मात् खपरोपकारभावात् कथमित्थं मृषावादे दोष इति ? ॥ ८९७-८९८ ॥ अत्रोत्तरमाह इय दोसाणब्भुवगमे अविजमाणाणमत्तदोसातो। SANASSSSS******* Jan Education For Private Personal Use Only Hainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy