________________
धर्मसंग्रहणीवृत्तिः ॥३२१॥
Jain Education
आलोयणाभावेण सिया पडिसेहगोवि धणी ॥ ९९२ ॥
नास्तित्वेऽपि चैवमेकान्तेनाभ्युपगम्यमाने खरूपेणाप्यभावप्रसङ्गात् आत्माभावो द्रष्टव्यः, ततश्च तदभावे तद्धर्माणां चित्तादीनामप्यभावतो नियमादालोचनाद्यभावे सति न स्यात्प्रतिषेधकोऽपि ध्वनिः, तथा च सति स्ववचनविरोधः, तस्मान्नास्तित्ववचनसामर्थ्यादेव नैकान्तेनैवात्मनो नास्तित्वं किंतु पररूपापेक्षयैव ॥ ९९२ ॥ तथा चाहता अस्थि सरुवेणं पररुवेणं तु नत्थि सिय बुद्धी । जमिह सरूवत्थित्तं तं चिय पररूवणत्थितं ॥ ९९३ ॥
यत एवमुभयथाप्येकान्तपक्षे दोषस्ता तस्मादस्ति आत्मा स्वरूपेण पररूपेण नास्तीति प्रतिपत्तव्यम् । अत्र परस्य मतमाशङ्कमान आह - 'सिय' इत्यादि, स्यादियं बुद्धिः परस्य, यदेवेह भावानां खरूपास्तित्वं तदेव पररूपनास्तित्वं नतु ततोऽतिरिक्तं किंचिद्धर्म्मान्तरमिति नोभयकल्पना श्रेयसी ॥ ९९३ ॥ अत्राह
ततोय तस्सऽभेदे तेणं रहितं तयं तओ नियमा । पाव पररूपि हु तम्मी तत्तो य तदभावो ॥ ९९४ ॥
For Private & Personal Use Only
मृषावाद
विरतौ अस्तिनास्तिते
॥३२१॥
www.jainelibrary.org