SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ R SSIONALSA% ननु इतरत्-वस्त्रप्रतिषेधपरं श्रुतमेवमामित्यत्र किं मान-प्रमाणं, नैव किंचिदिति भावः ॥१०६६ ॥ अन परस्य प्रमाणमाशङ्कमान आह सिय चरमं चेव वयं परिग्गहो तत्थ बंधहेउत्ति । ण उ संजमजोगंगं वत्थं च पसाहियं पुत्विं ॥ १०६७ ॥ स्थादेतत् , कलप्रतिषेधपरं वाक्यमार्षमितरत्नैवेत्यत्र चरममेव-परिमहनिवृत्तिलक्षणं व्रतं प्रमाणम् । तथाहिवस्त्रस्य परिग्रहत्वाचरमव्रतमिच्छतस्तत्परित्याग एव साधोः श्रेयानिति । अत्राचार्य आह-परिग्गहे'वादि, परिग्रहस्तत्र-परिग्रहनिवृत्तिव्रतविषये बन्धहेतुरेवोच्यते न तु संयमयोगाचं, "मुच्छाहेऊ गंथो" इतिवचनात्, वस्त्रमपि चैतत् संयमयोगाङ्गं पूर्वमेव प्रसाधितं ततो न कश्चिद्दोष इति ॥ १०६७ ॥ यदप्युक्तम्-'यदि यतिनापि वस्त्रं परिधीयते ततः स गृहस्थ एव स्यान्न यतिः, वस्त्रपरिधानं गृहिणो लिङ्गमिति, तदप्यसमीचीनम् , यत आह गिहिलिंगपि न एतं एगंतेणं तदन्नहाधरणे। होति य कहंचि नियमा करचरणादीवि गिहिलिंगं ॥ १०६८ ॥ १ मूछाहतुन्धिः । SAREERSARAASASAASAS X For Private & Personal Use Only Join Education .jainelibrary.org entrenal
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy