________________
R
SSIONALSA%
ननु इतरत्-वस्त्रप्रतिषेधपरं श्रुतमेवमामित्यत्र किं मान-प्रमाणं, नैव किंचिदिति भावः ॥१०६६ ॥ अन परस्य प्रमाणमाशङ्कमान आह
सिय चरमं चेव वयं परिग्गहो तत्थ बंधहेउत्ति ।
ण उ संजमजोगंगं वत्थं च पसाहियं पुत्विं ॥ १०६७ ॥ स्थादेतत् , कलप्रतिषेधपरं वाक्यमार्षमितरत्नैवेत्यत्र चरममेव-परिमहनिवृत्तिलक्षणं व्रतं प्रमाणम् । तथाहिवस्त्रस्य परिग्रहत्वाचरमव्रतमिच्छतस्तत्परित्याग एव साधोः श्रेयानिति । अत्राचार्य आह-परिग्गहे'वादि, परिग्रहस्तत्र-परिग्रहनिवृत्तिव्रतविषये बन्धहेतुरेवोच्यते न तु संयमयोगाचं, "मुच्छाहेऊ गंथो" इतिवचनात्, वस्त्रमपि चैतत् संयमयोगाङ्गं पूर्वमेव प्रसाधितं ततो न कश्चिद्दोष इति ॥ १०६७ ॥ यदप्युक्तम्-'यदि यतिनापि वस्त्रं परिधीयते ततः स गृहस्थ एव स्यान्न यतिः, वस्त्रपरिधानं गृहिणो लिङ्गमिति, तदप्यसमीचीनम् , यत आह
गिहिलिंगपि न एतं एगंतेणं तदन्नहाधरणे।
होति य कहंचि नियमा करचरणादीवि गिहिलिंगं ॥ १०६८ ॥ १ मूछाहतुन्धिः ।
SAREERSARAASASAASAS
X
For Private & Personal Use Only
Join Education
.jainelibrary.org
entrenal