SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ परिग्रहवि. रतौ धर्मोंपकरणस्थासङ्गता धर्मसंग्रह- IX गृहिलिङ्गमप्येतत्-वस्त्रमेकान्तेन न भवति । कुत इत्याह-'तदन्यथाधारणात् तस्य-वस्त्रस्य अन्यथा-गृहस्थधरणणीवृत्तिः वपरीत्येन धारणात् । मा भूदेकान्तेन कथंचित्तु भवत्येव गृहिलिङ्गमिति चेत् ? अत्राह-'होतीत्यादि' भवन्ति च ॥३६३॥ कथंचिनियमात् करचरणादयोऽपि गृहिलिङ्गं, ततो वस्त्रस्येव तेषामपि भवतः सूक्ष्मेक्षिकया विचारकस्य परित्याग एव श्रेयानिति ॥ १०६८॥ अत्र पर आह तेसि परिच्चागातो देहाभावे कहं नु परलोगो ? । णणु वत्थस्सवि चाए तणगहणादीहि तुल्लमिणं ॥ १०६९ ॥ __भवन्त्येव करचरणादयोऽपि कथंचित् गृहिलिङ्गं परं तेषां परित्यागतः-परित्यागे सति देहस्यैवाभावेन कथं नु परलोकः साध्येत १, तस्मात्ते न परित्यज्यन्त इति । अत्राचार्य आह-'नहु (णु) इत्यादि' ननु वस्त्रस्यापि त्यागे सति तृणग्रहणादिभिरिद-परलोकासाधनं तुल्यमेवेति निभाल्यतां सम्यगिति ॥१०६९ ॥ यदपि चोक्तं-गंथोत्ति' तदपि दूषयितुमाह गंथोवि होइ दुविहो दवे भावे य दवगंथो य । दुपयचउप्पयअपयादिगो तु णेओ अणेगविहो ॥ १०७० ॥ ॥३६३॥ Jain Education For Private & Personel Use Only AMr.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy