SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोऽपि भवति द्विविधो-द्विप्रकारः द्रव्ये-द्रव्य त्वविषयो द्रव्यरूप इतियावत् भाव-भाव व विषयो भावरूपः। तत्र द्रव्यग्रन्थो द्विपदचतुष्पदापदादिक एव, तुरवधारणे, ज्ञेयोऽनेकविधः-अनेकप्रकार इति ॥ १०७०॥ भावग्रन्थमाह अट्टविहंपि य कम्मं मिच्छत्ताविरतिदुटुजोगा य ॥ एसो य भावगंथो भणितो तेलोक्कदंसीहिं ॥ १०७१ ॥ अष्टविधमपि कर्म-ज्ञानावरणीयादि तथा मिथ्यात्वमविरतिर्दुष्टयोगाश्च एष एव, चोऽवधारणे, भावग्रन्थो भणितत्रैलोक्यदर्शिभिः सर्वज्ञैः ॥१०७१॥ जो णिग्गतो इमाओ सम्म दुविहातों गंथजालाओ ॥ सो निच्छयनिग्गंथो निग्गच्छंतो य ववहारे ॥ १०७२ ॥ यः सम्यग्निर्गतोऽस्मात्-द्विविधादपि ग्रन्थजालात् स निश्चयनिर्ग्रन्थो-निश्चयनयमतेन निर्ग्रन्य उच्यते, निर्गच्छन् वाऽस्मात् द्विविधात् ग्रन्थजालात् निर्ग्रन्थ उच्यते व्यवहारे-व्यवहारनयमतेनेतियावत् ॥ १०७२॥ १ भावे भावरूपः क०। Jain Educat onal For Private sPersonal use Only . sawww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy