________________
धर्मसंग्रहणीवृत्तिः
॥३६४॥
Jain Education I
सो चिय निग्गच्छंतो तत्तो विहिणा कहंचि नीसरइ । सम्मत्तादिपभावा न वत्थमेत्तस्स चाएणं ॥ १०७३ ॥
सोऽपि च ततो ग्रन्थान्निर्गच्छन् विधिना सूत्राभिहितेन कथंचिन्निस्सरति सम्यक्त्वादिप्रभावात् न तु वखमात्रपरित्यागेन ॥ १०७३ ॥ यस्मात् -
मिच्छते अन्नाणे अविरतिभावे य अपरिचत्तम्मि |
वरथस्स परिचातो परलोगे कं गुणं कुणइ ? ॥ १०७४ ॥
'मिथ्यात्वे अज्ञाने अविरतिभावे चापरित्यक्ते सति वस्त्रस्य परित्यागः (परलोके - भवान्तरे) कं गुणं करोति १, नैव कंचनेति भावः, शवरादौ तथादर्शनात् । तस्मान्मिथ्यात्वादिरूपग्रन्थपरित्यागे एव यत्तो विधेयो नतु वस्त्रमात्रपरित्यागे, तस्मिन्सत्यपि उपसर्गादिषु मिथ्यात्वादिरूपभावग्रन्थपरित्यागतः केवलज्ञानोत्पत्तेर्यदाह - " देहत्थवत्थमलाणुलेवणाभरणधारिणो केई । उवसग्गाइसु मुणओ निस्संगा केवलमुर्वेति ॥ १ ॥ " ॥ १०७४ ॥ किंचनत्थिय सक्किरियाणं अबंधगं किंचि इह अणुट्टाणं ।
१ देहस्ववस्त्रमास्यानुलेपनाऽऽभरणधारिणः केचित् । उपसर्गादिषु सुनयो निःसङ्गाः केबलमुपयन्ति ॥ १ ॥
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरण
स्यासङ्गता
॥३६४॥
Vjainelibrary.org