SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ परिग्रहविरतौ धर्मोपकरणस्थासङ्गता धर्मसंग्रह-15 गतो नान्यपरीपहसहनम् । इत्थं चैवदङ्गीकर्तव्यमन्यथा क्षुदादिपरीषहसहनमपि सर्वथाऽनादिपरित्यागत एवं णीवृत्तिः प्राप्नोति ॥ १०६४ ॥ तथा चाह फासुगमवि असणादी ण कदाइवि अन्नहेह भोत्तवं । ॥३६२॥ पायव्वं च परीसहसहणं तह इच्छमाणेणं ॥ १०६५ ॥ अन्यथा-एवमनभ्युपगमे प्रासुकमपि उपलक्षणमेतत् कल्पनीयमपि अशनादि न कदाचिदपि भोक्तव्यं पातव्यं च तथा-सर्वथा तदभावप्रकारेण परीषहसहनमिच्छता, न चैतदिष्यते, तस्मात् यत्किंचिदेतत् ॥१०६५ ॥ यदुक्तं'गुरुपडिकुट्ठमिति', तत्राह गुरुणावि न पडिकुटुं उवहिपमाणं जओ सुते भणितं । अह उ अणारिसमेयं इतरं एवन्ति किं माणं ? ॥ १०६६ ॥ गुरुणाऽपि-भगवताऽपि वर्द्धमानखामिना न प्रतिकुष्टं-निराकृतं वस्त्रं, यतो-यस्मादुपधिप्रमाणं श्रुते-आगमे भणितं "कप्पा आयपमाणा" इत्यादिना ग्रन्थेन । अथ मन्येथा एतत् श्रुतमनार्षम्-अभागवतं तस्मान्न प्रमाणमिति, १ कल्पा आत्मप्रमाणाः । ॥६॥ Jain Education International For Private Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy