________________
परिग्रहविरतौ धर्मोपकरणस्थासङ्गता
धर्मसंग्रह-15 गतो नान्यपरीपहसहनम् । इत्थं चैवदङ्गीकर्तव्यमन्यथा क्षुदादिपरीषहसहनमपि सर्वथाऽनादिपरित्यागत एवं णीवृत्तिः प्राप्नोति ॥ १०६४ ॥ तथा चाह
फासुगमवि असणादी ण कदाइवि अन्नहेह भोत्तवं । ॥३६२॥
पायव्वं च परीसहसहणं तह इच्छमाणेणं ॥ १०६५ ॥ अन्यथा-एवमनभ्युपगमे प्रासुकमपि उपलक्षणमेतत् कल्पनीयमपि अशनादि न कदाचिदपि भोक्तव्यं पातव्यं च तथा-सर्वथा तदभावप्रकारेण परीषहसहनमिच्छता, न चैतदिष्यते, तस्मात् यत्किंचिदेतत् ॥१०६५ ॥ यदुक्तं'गुरुपडिकुट्ठमिति', तत्राह
गुरुणावि न पडिकुटुं उवहिपमाणं जओ सुते भणितं ।
अह उ अणारिसमेयं इतरं एवन्ति किं माणं ? ॥ १०६६ ॥ गुरुणाऽपि-भगवताऽपि वर्द्धमानखामिना न प्रतिकुष्टं-निराकृतं वस्त्रं, यतो-यस्मादुपधिप्रमाणं श्रुते-आगमे भणितं "कप्पा आयपमाणा" इत्यादिना ग्रन्थेन । अथ मन्येथा एतत् श्रुतमनार्षम्-अभागवतं तस्मान्न प्रमाणमिति,
१ कल्पा आत्मप्रमाणाः ।
॥६॥
Jain Education International
For Private
Personal Use Only