________________
धर्मसंग्रहणीवृत्तिः
मोक्षीयसुखसिद्धिः
॥४४७॥
54RRRRRRE
णहि सण्णिवातगहिओ जाणइ तदभावजं सातं ॥ १३८० ॥ रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्लेशविवर्जितं तत् जिनो मुणति-अर्हन्नेव सम्यग्विजानाति नान्यः।किमिति चेत् , अत आह-'नहीत्यादि', हिर्यस्मादर्थे न यस्मात्सन्निपातगृहीतः सन् जानाति तदभावज-संनिपाताभावोत्पन्नं सात-सौख्यमिति ॥१३८०॥ जन्मादीनामसंभवाचेति यदुक्तं तद्भाव्यते, तत्र जन्माद्यभावमेव तावदाह
दडम्मि जहा बीए ण होति पुणरंकुरस्स उप्पत्ती ।
तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्ठा ।। १३८१ ॥ यथा दग्धे बीजे-शाल्यङ्करादिनिवन्धने न भवति पुनरङ्करस्य शाल्यादिसंवन्धिन उत्पत्तिस्तथैव कर्मबीजे दग्धे | सति भवाङ्करस्याप्युत्पत्तिः प्रतिकुष्टा-निराकृता, निमित्तापगमात् ॥ १३८१ ॥
जम्माभावे ण जरा ण य मरणं ण य भयं ण संसारो। एतेसिमभावातो कहं ण सोक्खं परं तेसिं ? ॥ १३८२॥
॥४४७॥
For Private Personal Use Only
JainEducation International
www.jainelibrary.org