SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः मोक्षीयसुखसिद्धिः ॥४४७॥ 54RRRRRRE णहि सण्णिवातगहिओ जाणइ तदभावजं सातं ॥ १३८० ॥ रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्लेशविवर्जितं तत् जिनो मुणति-अर्हन्नेव सम्यग्विजानाति नान्यः।किमिति चेत् , अत आह-'नहीत्यादि', हिर्यस्मादर्थे न यस्मात्सन्निपातगृहीतः सन् जानाति तदभावज-संनिपाताभावोत्पन्नं सात-सौख्यमिति ॥१३८०॥ जन्मादीनामसंभवाचेति यदुक्तं तद्भाव्यते, तत्र जन्माद्यभावमेव तावदाह दडम्मि जहा बीए ण होति पुणरंकुरस्स उप्पत्ती । तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्ठा ।। १३८१ ॥ यथा दग्धे बीजे-शाल्यङ्करादिनिवन्धने न भवति पुनरङ्करस्य शाल्यादिसंवन्धिन उत्पत्तिस्तथैव कर्मबीजे दग्धे | सति भवाङ्करस्याप्युत्पत्तिः प्रतिकुष्टा-निराकृता, निमित्तापगमात् ॥ १३८१ ॥ जम्माभावे ण जरा ण य मरणं ण य भयं ण संसारो। एतेसिमभावातो कहं ण सोक्खं परं तेसिं ? ॥ १३८२॥ ॥४४७॥ For Private Personal Use Only JainEducation International www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy