________________
धर्मसंग्रहणीवृत्तिः
॥३२३॥
Jain Education In
ण णामादिसरूवा जओ तओ इहवि नत्थिति ॥ ९९९ ॥
ननु सम्यक्त्वज्ञान चरणानि मोक्षपथ एवेत्यत्रैकान्तो विद्यते, अन्यथा तेष्वपि मोक्षपथत्वेनानाश्वासप्रसङ्गान्न कश्चितत्र प्रवर्त्तते, ततश्च कथमुच्यते- तत्त्वमनेकान्त एवेति ? । अत्राह - 'नो इत्यादि' सम्यक्त्वादीनि हि नामादिभेदाच्चतुर्द्धा, यदुक्तं सूत्रे निक्षेपाधिकारे - " जत्थं य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य न जाणेजा चउक्कयं निक्खिवे तत्थे ॥ १ ॥ "ति, ततो यस्मान्नामादिरूपाणि सम्यक्त्वादीनि न मोक्षपथः किंतु भावरूपाणि तस्मादिहापि 'नत्थित्तीति' केनापि रूपेण न मोक्षपथ इति योक्तव्यम् ॥ ९९९ ॥ पर आह
जे चैव भावरूवा ते चेव जहा तहा णु को दोसो ? | तस्सेव ण अन्नस्सा तेवि अणेगंतसिद्धीओ ॥ ९२० ॥
यान्येव भावरूपाणि सम्यक्त्वादीनि तान्येव यदा मोक्षपथ एवेत्युच्यते तदा को दोषः स्यात् १, नैव कश्चिदिति भावः । ( अत्राह - ) ' तस्सेवेत्यादि' तान्यपि भावरूपाणि सम्यक्त्वादीनि तस्यैव - विवक्षितपुरुषस्य मोक्षपथो नवितरस्येत्येवमनेकान्तसिद्धेरिति ॥ ९२० ॥
१ यत्र च ययं जानीयात् निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्रे ॥ १ ॥ ति ।
For Private & Personal Use Only
मृषावाद
| विरतौ सम्यक्त्वादौ स्याद्वादः
॥ ३२३ ॥
jainelibrary.org