SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥२९२॥ CORRECORDCCROSSOMGAAKA वा केवलम् , अनन्यसदृशत्वात् , अनन्तं वा केवलं, ज्ञेयानन्तत्वात् , केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशे-II आवरण पभूतभवद्भाविभावसभावावभासि ज्ञानमितियावत् । चशब्दो वक्ष्यमाणाप्रमत्तयतिखामिसाधाद्यपेक्षयानन्तरोक्त-13क्षयोपशम. ज्ञानेन सममस्य सारूप्यप्रदर्शनार्थः ॥८१६॥ यदुक्तं-'पञ्चविधावरणक्षयोपशमादिनिवन्धनत्वात् ज्ञानं पञ्चविधमिति', तत्र क इव किंरूपो जीवः किमिव वा तस्य ज्ञानं कथमिव वा तस्य ज्ञानस्यावरणमिति, एतत् दृष्टान्तेन भावयति चंदोब होइ जीवो पयतीए चंदिमव विन्नाणं ।। घणघणजालनिहं पुण आवरणं तस्स निद्दिटुं ॥ ८१७ ॥ चन्द्र इव-शशाङ्क इव भवति जीवः, प्रकृत्या-खभावशुद्धया, सकलजलदविकलकौमुदीशशाङ्क इव स्वरूपेणैकान्तनिर्मलो जीव इतियावत् । 'चंदिमच विन्नाणमिति' चन्द्रस्य चन्द्रिकेव खपरप्रकाशनखभावं जीवस्य विज्ञानम् । यथा च चन्द्रस्य खरूपतो निर्मलस्यापि तज्ज्योत्स्नाप्रच्छादकं घनमिति-निविडं घनजालं-मेघवृन्दं भवति तन्निभंतत्कल्पं तस्य-जीवस्य संबन्धिनो ज्ञानस्यावरणं निर्दिष्टं तीर्थकरगणधरैः ॥ ८१७॥ ॥२९२॥ तस्स य खओवसमओ नाणं सो उण जिणेहिं पन्नत्तो । कोई सहावतो च्चिय कोई पुण अहिगमगुणेहिं ॥ ८१८ ॥ SACROCALCULCOHOROSCOM in Education For Private Personel Use Only ojainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy