________________
धर्मसंग्रहणीवृत्तिः
॥२९२॥
CORRECORDCCROSSOMGAAKA
वा केवलम् , अनन्यसदृशत्वात् , अनन्तं वा केवलं, ज्ञेयानन्तत्वात् , केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशे-II
आवरण पभूतभवद्भाविभावसभावावभासि ज्ञानमितियावत् । चशब्दो वक्ष्यमाणाप्रमत्तयतिखामिसाधाद्यपेक्षयानन्तरोक्त-13क्षयोपशम. ज्ञानेन सममस्य सारूप्यप्रदर्शनार्थः ॥८१६॥ यदुक्तं-'पञ्चविधावरणक्षयोपशमादिनिवन्धनत्वात् ज्ञानं पञ्चविधमिति', तत्र क इव किंरूपो जीवः किमिव वा तस्य ज्ञानं कथमिव वा तस्य ज्ञानस्यावरणमिति, एतत् दृष्टान्तेन भावयति
चंदोब होइ जीवो पयतीए चंदिमव विन्नाणं ।।
घणघणजालनिहं पुण आवरणं तस्स निद्दिटुं ॥ ८१७ ॥ चन्द्र इव-शशाङ्क इव भवति जीवः, प्रकृत्या-खभावशुद्धया, सकलजलदविकलकौमुदीशशाङ्क इव स्वरूपेणैकान्तनिर्मलो जीव इतियावत् । 'चंदिमच विन्नाणमिति' चन्द्रस्य चन्द्रिकेव खपरप्रकाशनखभावं जीवस्य विज्ञानम् । यथा च चन्द्रस्य खरूपतो निर्मलस्यापि तज्ज्योत्स्नाप्रच्छादकं घनमिति-निविडं घनजालं-मेघवृन्दं भवति तन्निभंतत्कल्पं तस्य-जीवस्य संबन्धिनो ज्ञानस्यावरणं निर्दिष्टं तीर्थकरगणधरैः ॥ ८१७॥
॥२९२॥ तस्स य खओवसमओ नाणं सो उण जिणेहिं पन्नत्तो । कोई सहावतो च्चिय कोई पुण अहिगमगुणेहिं ॥ ८१८ ॥
SACROCALCULCOHOROSCOM
in Education
For Private Personel Use Only
ojainelibrary.org