________________
सर्वज्ञैः समये-प्रवचने, अपिशब्दो भिन्नक्रमः, स चैवं-सर्वजीवानामपि प्रैवेयकोपपातो मणितः ॥ ७७६ ॥ ततः किमित्याह
सो दवसंजमेणं पगरिसरूवे जिणुवदितॄणं ।
तब्भावेऽवि ण सम्मं एवमिदं पगरिसगुणोति ॥ ७७७॥ स-अवेयकोपपातो जिनोपदिष्टेन प्रकर्षरूपेण द्रव्यसंयमेन, यत उक्तम्-सबजियाणं चिय जं सुत्ते गेवेजगेसु | उववाओ। भणिओ न य सो एयं लिङ्गं मोत्तुं (दवलिंगं पमोत्तूणं)॥१॥" इति । न च तद्भावेऽपि-जिनोपदिष्टप्रकर्षप्राप्तद्रव्यसंयमभावेऽपि सम्यक्त्वमासीत् । तत एवम्-अनेन प्रकारेणातीव दुर्लभतया केवलज्ञानमिव सम्यक्त्वं प्रकर्षगुणः-प्रकर्षगुणरूपमिति ॥ ७७७ ॥ ननु तद्भावेऽपि न सम्यक्त्वमित्यत्र का युक्तिरित्यत आह
तब्भावम्मि य नियमा परियणमो उ संसारो।
णय सो सोसि जओ ता तब्भावेऽवि तं नत्थि ॥७७८॥ १ सर्वजीवानामेव यत् सूत्रे प्रैवेयकेषूपपातः । भणितो न च स एतल्लिङ्ग मुक्त्वेति ।
वरकर
JainEducation
a l
For Private
Personal Use Only
Jainelibrary.org