SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ धर्म- संग्रहणि. ॥२७८॥ NAGARMATHAKOSH दीर्घकालभाविन्याः प्रतिपक्षभावनायाः फलं, यथा-चरणक्रियाया दीर्घकालभाविन्याः फलं केवलं-केवलज्ञानम् । ततः केवलज्ञानलाभ इव सम्यक्त्वलाभेऽपि संसाराभावः शीघ्रमुपजायमानो न दोषाय भवति ॥ ७७४ ॥ एतदेव 51 भावयति जह केवलम्मि पत्ते तेणेव भवेण वन्निओ मोक्खो। पगरिसगुणभावातो तह संमत्तेऽवि सो समओ ॥ ७७५॥ यथा केवले-केवलज्ञाने प्राप्ते सति तेनैव भवेन मोक्षः समये वर्णितः, प्रकर्षगुणभावात्-प्रकर्षगुणरूपत्वात्तस्य केवलज्ञानस्य, तथा सम्यक्त्वेऽपि प्राप्ते सति स-मोक्षः समकः-तुल्यः, तस्यापि प्रकर्षगुणरूपतया तत्प्राप्तो शीघ्रमुपजायमानो मोक्षो न दुष्यतीत्यर्थः ॥ ७७५ ॥ अथ कथमिदं सम्यक्त्वं प्रकर्षगुणरूपमित्यत आह पगरिसगुणो य एसो जम्हा समएऽवि सबजीवाणं। गेवेजगोववातो भणितो तेलोक्कदंसीहिं ॥ ७७६ ॥ प्रकर्षगुणरूपश्च 'एष' इदं सम्यक्त्वं, गुणलिङ्गग्रहणादेष इति पुंस्त्वेन निर्देशो न विरुध्यते, यस्मात्रैलोक्यदर्शिभिः १ प्रकर्षगुणश्चेति कपुस्तके। AKAASAKARANAS ર૭૮ JainEducation For Private Personal use only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy