________________
OCOCOCCASIOCOCOGEOGROCER
तत्रैवं संकेते सति तयोर्मध्ये एका काचनापि परिणीता, क्रमेण च भ; सार्द्धमुषिता, इतरया चामुं वृत्तान्तम-1 वगम्य सा गत्वा पृष्टा-'कीदृशं तत्र पुरुषभोगजन्यं सुखमिति' तत एवं पृष्टा सती सा भणति-सखि ! न तत् यथावत्कथयितुं शक्यते, तस्यानन्यसदृशतयोपमाऽतीतत्वात् ॥ १३८९ ॥
रुट्टा इतरी ऊढा य कमेणं जाणिऊण तो तीए।।
गंतूण सयं तुट्ठा जंपति णणु तं तह चेव ॥ १३९० ॥ ततश्चैवमुक्ता सती सा इतरा-कन्या रुष्टा, "एपा विप्रतारिता(का) खप्रतिज्ञापरिभ्रष्टा जातेति' । कालान्तरे च साऽपीतरा कन्या ऊढा-परिणीता, क्रमेण च भत्री सार्द्धमुषित्वा ज्ञात्वा च साक्षादनुभवेन यथावत्पुरुषभोगजं सुखं 'तो' ततस्तुष्टा प्रीतमनाः सती तस्याः पार्थे यस्या विषये सा रुष्टा आसीत् स्वयमेव सा गत्वा जल्पति-ननु सखि ! तत्पुरुषभोगजं सुखं तथैव-यथा त्वयोक्तं, नान्यस्मै यथावत्परिकथयितुं शक्यत इति ॥१३९०॥ दृष्टान्तमभिधाय दार्शन्तिके योजनामाह
एवं सिद्धसुहस्स वि पगरिसभावं ततो च्चिय मुणेइ । अणुभवतो सम्म ण तु अण्णो वि अपत्ततब्भावो ॥ १३९१ ॥
JainEducation
For Private Personal use only
L
w
.jainelibrary.org