SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ OCOCOCCASIOCOCOGEOGROCER तत्रैवं संकेते सति तयोर्मध्ये एका काचनापि परिणीता, क्रमेण च भ; सार्द्धमुषिता, इतरया चामुं वृत्तान्तम-1 वगम्य सा गत्वा पृष्टा-'कीदृशं तत्र पुरुषभोगजन्यं सुखमिति' तत एवं पृष्टा सती सा भणति-सखि ! न तत् यथावत्कथयितुं शक्यते, तस्यानन्यसदृशतयोपमाऽतीतत्वात् ॥ १३८९ ॥ रुट्टा इतरी ऊढा य कमेणं जाणिऊण तो तीए।। गंतूण सयं तुट्ठा जंपति णणु तं तह चेव ॥ १३९० ॥ ततश्चैवमुक्ता सती सा इतरा-कन्या रुष्टा, "एपा विप्रतारिता(का) खप्रतिज्ञापरिभ्रष्टा जातेति' । कालान्तरे च साऽपीतरा कन्या ऊढा-परिणीता, क्रमेण च भत्री सार्द्धमुषित्वा ज्ञात्वा च साक्षादनुभवेन यथावत्पुरुषभोगजं सुखं 'तो' ततस्तुष्टा प्रीतमनाः सती तस्याः पार्थे यस्या विषये सा रुष्टा आसीत् स्वयमेव सा गत्वा जल्पति-ननु सखि ! तत्पुरुषभोगजं सुखं तथैव-यथा त्वयोक्तं, नान्यस्मै यथावत्परिकथयितुं शक्यत इति ॥१३९०॥ दृष्टान्तमभिधाय दार्शन्तिके योजनामाह एवं सिद्धसुहस्स वि पगरिसभावं ततो च्चिय मुणेइ । अणुभवतो सम्म ण तु अण्णो वि अपत्ततब्भावो ॥ १३९१ ॥ JainEducation For Private Personal use only L w .jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy