SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ AKAMAC-% C जह पासइ तह पासउ पासति सो जेण दंसणं तं से। जाणति य जेण अरहा तं से णाणन्ति णेतवं ॥ १३५६ ॥ - यथा-येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एतावत्तु वयं ब्रूमो-येन सामान्यावगमाकारेणा-1 ईन् पश्यति तत् दर्शनमिति ज्ञातव्यं, येन पुनर्विशेषावगमनिवन्धनेनाकारेण जानाति तत् 'से' तस्य अर्हतो ज्ञानमिति । न च युगपदुपयोगद्वयम् , अनेकशः सूत्रे निषेधनात्, ततः सिद्धं क्रमेण भगवतो ज्ञानं दर्शनं चेति ॥ १३५६ ।। एतदेव सूत्रेण दर्शयति णाणम्मि दंसणम्मि य एत्तो एगयरयम्मि उवउत्तो। सबस्स केवलिस्सवि जुगवं दो णत्थि उवयोगा ॥ १३५७ ॥ ज्ञाने तथा दर्शने, वाशब्दो विकल्पार्थः, अनयोरेकतरस्मिन् कस्मिंश्चिदुपयुक्तो, न तु द्वयोः, यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगी न स्त इति ॥ १३५७ ॥ अपिच उवयोगो एगतरो पणुवीसतिमे सते सिणातस्स । RESCR- 6-%CACC Jain Education For Private & Personel Use Only (Galwww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy