________________
धर्मसंग्रहणीवृत्तिः
॥४४२॥
RECAUSAMROCCASION
भणितो वियडत्यो चिय छट्ठद्देसे विसेसेउं ॥ १३५८ ॥
सर्वज्ञसिभगवत्याः पञ्चविंशतितमे शते अध्ययनापरपर्याये पष्ठोद्देशे स्नातकस्य-केवलिनो विशेष्य विशेषतः प्रकटार्थ एव18| द्धौ ज्ञानएकतर उपयोगो भणितस्तत्कथमेवमागमार्थमुपलभ्यात्मानमन्यथा विप्रलभेमहीति ॥ १३५८॥ साप्रतं सिद्धान्तवा- दर्शनैक्यघेव जिनभद्रगणिक्षमाश्रमण आत्मनोऽनुद्धतत्वमागमभक्तिपरं ख्यापयन्नाह
निरासः कैस्स व णाणुमतमिणं जिणस्स जति होज दो वि उवयोगा।
णूणं ण होंति दोण्णी जतो णिसिद्धा सुते बहुसो॥ १३५९ ॥ निगदसिद्धम् ॥ १३५९ ॥ अत्रापरचोदयन्नाह
जं दंसणणाणाइं सामन्नविसेसगहणरूवाई।
तेण ण सवण्णू सो णाया ण य सव्वदरिसी वि ॥ १३६०॥ यत्-यस्मात् दर्शनज्ञाने यथाक्रमं सामान्यविशेषग्रहणरूपे तेन कारणेन स-भगवान् न्यायात्-न्यायेन न सर्वज्ञो 8 नापि सर्वदर्शी प्राप्नोति ॥१३६०॥ अथ कोऽसौ न्यायो यद्वशादसावसर्वज्ञोऽसर्वदर्शी च प्रसज्यत इति ? तमाह
१ कस्य वा नानुमतमिदं जिनस्य यदि भवेतां द्वावपि उपयोगौ । नूनं न भवतो द्वौ यतो निषिद्धौ श्रुते बहुशः ।
॥४४२॥
Jain Education international
For Private Personal Use Only
www.jainelibrary.org