SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ % AAAAAAAAAECS अत्राह-'माणं किमेत्थ त्ति' सर्वविषयं केवलज्ञानमित्यत्र किंमानं ?, नैव किंचिदिति भावस्ततो वाङ्मात्रमेतत् । अत्राचार्योत्तरमपाकर्तुमाह-'जन्नोवलब्भइ अन्नं ति यस्मादन्यन्नोपलभ्यते तस्माज्ज्ञायते सर्वविषयमिदं केवलज्ञानमिति । अत्राह-'ओहीए' इत्यादि, अवधिनाऽनुपलब्धैर्धादिभिर्व्यभिचारः । इदमुक्तं भवति यथा-अवधिज्ञाने प्रादुर्भवति सति यस्मादन्यन्नोपलभ्यते तत इदं सर्वविषयमिति निश्चेतुं न शक्यते, तदनुपलब्धानामपि धर्मास्तिकायादीनां भावात्, एवं केवलज्ञानेऽपि न सर्ववस्तुविषयताविषयो निश्चयः कतु शक्यते इति ॥ ११५१ ॥ उपसंहरति जम्हा पच्चक्खेणं ण सवरूवावि(दि)जाणणं जुत्तं । सबन्नुनिच्छओ अत्तणो य तम्हाऽसपक्खोऽयं ॥ ११५२ ॥ यस्मादुक्तप्रकारेण न प्रत्यक्षेण सर्वरूपादिज्ञानं युक्तं, तस्मात् योऽयमात्मनि सर्वज्ञत्वनिश्चयो 'यथाहं सर्वज्ञ' इति सोऽसत्पक्ष इति स्थितम् ॥ ११५२ ॥ द्वितीयं पक्षमधिकृत्याह पञ्चक्खमाइएहिं जाणइ सबेहिमह मतं ते तु। आगमकयस्समो णणु को वा एवं न सबन्नू ? ॥११५३ ॥ अथ मतं ते तव, तुः पूरणे, प्रत्यक्षादिभिःप्रमाणैः सबैः सर्व वस्तु जानातीति । अत्राह-'आगमेत्यादि' नन्वेवं सति CASEARCACACCACकन Jain Educat on For Private & Personel Use Only hdww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy