SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- आगमविषयकृतश्रमः सन् को वा सर्वज्ञो न भवेत् १, सर्व एव कृतागमश्रमः सन् सर्वज्ञ इतियावत्, आगमस्य प्रायः सर्वज्ञताणीवृत्तिः सर्वार्थविषयत्वात् , तथाच सति कस्तस्मिन् विवक्षितपुरुषे वर्द्धमानखाम्यादौ विशेषो ? येन स एव प्रमाणमिष्यते न | सिद्धिः दि जैमिनिरिति ॥११५३ ॥ तदेवं खरूपतः सर्वज्ञत्वमपाकृत्य सांप्रतं तद्विषयप्रमाणाभावतस्तदपाकर्तुमाह॥३८४॥ अन्नं च नजइ ततो केण पमाणेण सवणाणि त्ति ? । णो पञ्चक्खेणं जं परविन्नाणं न पञ्चक्खं ॥ ११५४ ॥ अन्यच्च 'तओत्ति' सको विवक्षितः पुरुषः सर्वं जानातीति सर्वज्ञ इति केन प्रमाणेन ज्ञायते ?, किं प्रत्यक्षेणानुमानेनागमेन वान तावत् प्रत्यक्षेण यत्-यस्मात्परविज्ञानं न प्रत्यक्षं-न प्रत्यक्षस्य विषयोऽतीन्द्रियत्वात् , तत्कथं प्रत्यक्षेणायं सर्वज्ञ इति ज्ञायते ॥११५४ ॥ अनुमानमधिकृत्याह __ अणुमाणेणावि कहं गम्मति पच्चक्खपुवगं जेण।। तल्लिंगलिंगिसंबंधगहणतो चेव गमगं ति ॥ ११५५॥ ॥३८४॥ अनुमानेनापि कथं गम्यते? यथायं सर्वज्ञानीति, नैव गम्यत इतिभावः । कुत इत्याह-येन कारणेन तदनुमानं प्रत्यक्षपूर्वकं प्रवर्तते । एतदपि कथमवसीयत इति चेदत आह-तलिंगेत्यादि' यस्मात्तदनुमानं लिङ्गलिङ्गिसंबन्धग्रह Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy