SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार (४२) न्यायविनिश्चयः (४३) न्यायावतारवृत्तिः (४४) पंचनियंठी (१५) पञ्चलिङ्गी (४६) पञ्चवस्तुकप्रकरणं स्वोपज्ञटी| कासहितम् (४७) पञ्चसूत्रविवरणम् (४८) पञ्चस्थानकम् परिचयः -इति वृत्तद्वयेन प्रतिपादितवान् (४२) धर्मबिन्द्वनुवादकेन परिगणितः (४३) प्रबन्धकोशे धर्मबिन्दुगूर्जरप्रस्तावनायां च निर्दिष्टनामा 31(१४) पण्डितहरगोविन्ददासेन हरिभद्रसूरिचरित्रे परिगृहीता (४५) प्रबन्धकोशे सूचितनामा (४६) प्रसिद्धतरमिदं सटीकमपि प्रक-18 रणम् । पण्डितहरगोविन्ददासस्तु हरिभद्रचरित्रे पञ्चसंग्रहमपि हरिभद्रसूरिकृतकत्वेनेहोपदर्शितवान् । अथ च “पञ्चसंग्रहस्य शतक १ सप्ततिका २ कषायप्राभृत ३ सत्कर्म ४ कर्मप्रकृति ५ संग्रहात्मकस्य वृत्तिः सूत्रकारचन्द्रर्षिकृता पत्तनं विना न" इत्यादिना प्राचीनसूचीपत्रोल्लेखेन प्रसिद्ध्या च चन्द्रर्षिमहत्तरकृत एव स इत्यभिप्रैति नश्चेतः। हरिभद्रकर्तृकत्वे तु न किमपि प्रमाणोपदर्शनमिति नात्रोदलेखि (४७) पापप्रतिघातगुणबीजाधान १ साधुधर्मपरिभावना २ प्रव्रज्याग्रहणविधि ३ प्रव्रज्यापरिपालना ४ प्रव्रज्याफल ५ सूत्रात्मकस्यास्य प्रन्थस्य विवरणमेव हरिभद्रसूरिभिः कृतं न तु मूलमपि । "कृतं चिरन्तनाचार्यैः, विवृतं च याकिनीमहत्तरासूनुश्रीहरिभद्राचार्यैः" इति प्रान्तलेखन स्पष्टमेव मूलग्रन्थस्याऽन्यचिरन्तनाचार्यकृतकत्वाभिधानात् (४८) हर्षनन्दनगणिकृतस्य मध्यान्हव्याख्यानस्य-"अन्यैः श्रीहरिभद्रप्रमुखैादशधाऽयमुक्तः श्रीपञ्चस्थानके "उक्कोस सहि पन्ना चत्ता वीसा दसह पण दसगं । दस नव तिद्व एगद्धं च जिणुग्गहं बारसविभेयं ॥" Jain Education For Private & Personel Use Only Dilw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy