________________
(४९) पञ्चाशकम् (५०) परलोकसिद्धिः (५१) पिण्डनियुक्तिवृत्तिः
-~-इत्युल्लेखात् हरिभद्रकर्तृकतया संभाव्यमानम् (४९ ) अस्य टीकापि नवाङ्गवृत्तिकारैरभयदेवसूरिभिर्व्यरचि, तद्रचनाकालादिकं तु है
पूर्वमेवोल्लिखितम् । दीक्षाविधि-चैत्यवन्दनविधि-पूजापञ्चाशकादीनि चास्यैवावयवभूतानीति न पृथग् गण्यन्ते । एकोनविंशतिपञ्चाशकात्मकस्या|ऽस्य प्रन्थस्य श्रावकधर्मविधिनाम्नः प्रथमपञ्चाशकस्य चूर्णिरपि यशोदेवसूरिकतोपलभ्यते, तद्विधानसमयादिकं तत्कतैव तदन्ते एवमुपन्यास्थत्
"मंदमईण हियत्थं एसा चुन्नी समुद्धिया सुगमा। सिरिचंदकुलनहंगणमयंकसिरिचंदसूरीणं ॥२॥
सिरिवीरगणिमुणीसरबंधुरसिद्धंतसिंधुसिस्साणं । अंही निसिवमाणेहि सिरिमज्जसएवसूरीहिं ॥३॥ नयण-मुणि-थाणुमाणे काले विगयम्मि विक्कमनिवाओ । संपियाय (संसोहिया य) एसा विचुहेहि समयनिउणेहिं ॥४॥"
(५०) लत्तस्य जैननामसंग्रहे वेबरस्य पुस्तके गणधरसार्धशतकवृत्तौ च निर्दिष्टेषा (५१) इमा स्थापनाख्यदोषविवरणपर्यन्तां निर्माय है देवभूयमाप्तेषु हरिभद्रसूरिषु वीराचार्यनामानः केचनाचार्यवास्तत्परिपूर्तिमकार्षः, तदिदमनेन वीरगणिविहितपिण्डनियुक्तिटीकायाः प्रारम्भपद्येन । स्फुटीभवति, तथाहि
"पश्चाशकादिशास्त्रव्यूहप्रविधायका विवृतिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः॥ ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमन् । तदुपरितनी तु कैश्चिद् वीराचार्यैः समाप्येषा ।"
Jain Education in
a
For Private & Personel Use Only
A
jainelibrary.org