________________
ग्रन्थकार
परिचयः
(५२) प्रज्ञापनाप्रदेशव्याख्या (५३) प्रतिष्ठाकल्पः (५४) बृहन्मिथ्यात्वमथनम् (५५) मुनिपतिचरित्रम् (५६) यतिदि६ नकृत्यम् ( ५७ ) यशोधरचरित्रम् (५८) योगदृष्टिसमुच्चयः (५९) योगबिन्दुः (६०) योगशतकम् ( ६१ ) योगविंशतिः (६२)
लग्नकुण्डलिका ( ६३ ) लमशुद्धिः
॥१७॥
(५२) मलयगिरिसूरिभिरपि प्रज्ञापनावृत्तौ--
"जयति हरिभद्रमुरिष्टीकाकृद्विवृतविषमभावार्थः । यद्वचनवशादहमपि जातो लेशेन वृत्तिकरः॥" -इति पद्येन एतद्व्याख्याविधायित्वेन बहुमन्यन्ते स्म हरिभद्रसूरयः (५३) पं० वेबरस्य कार्यविवरणपुस्तके क्लत्तनामसंग्रहे चाऽयं हरिभद्रक-| तितयोपन्यस्तः (५४) गणधरसार्धशतकवृत्त्यादौ परिगणितमिदम् (५५) कृत्तपण्डितस्य नामसंग्रहे पिटर्सनकार्यविवरणपुस्तकादौ चेदं हरिभद्रक|र्तृकतयोपसंख्यातम् । जैनग्रन्थावल्यां तु ६४४ गाथात्मकं चरितमिदं ११७२ तमे विक्रमवर्षे द्वितीयहरिभद्रसूरिभिर्विरचितमिति स्पष्टमेवोल्लि|खितम् (५६) इदमेव प्रतिक्रमणविधिप्रकाशे 'साधुदिनकृत्य-नाम्ना निर्दिष्टम् । जैनग्रन्थावल्यामप्येतदूहरिभद्रकृतकत्वेन परिगणितम् (५७), | वेबरपण्डितेनैव स्वपुस्तके समुल्लिखितमिदम् (५८) सटीकोपि मुद्रितः (५९) प्रसिद्धः, टीकया सह मुद्रितश्च (६०) प्रबन्धकोशे ||॥१७॥ | राजशेखरसूरिनिर्दिष्टम् (६१) धर्मबिन्दुभाषान्तरकारेण गृहीतनामा (६२) पिटर्सनपण्डितेन परिकथिता, इयं च लग्नशुद्वितो विभिन्ना | तस्या एव वा नामान्तरमिति निर्णेतव्यमद्यापि (६३ ) इमामेव हेमहंसगणयो निजे आरम्भसिद्धिवार्तिके-"एते कुमारयोगा अपि नेष्टाः, यथा-|
न्यस्तः (५४) अनामन्थावल्या तु ६४४ गाथाभुमदनकृत्य-नाना निर्दिष्टम् । जन प्रसिद्धः, टीकया सह माय च लमशुद्धितो
) इदमेव प्रतिलिखितमिदम् (५८) सटीकोहितनामा (६२) पिटर्सनपढ़िवासिक-एते कुम
Jain Education International
For Private & Personel Use Only
Allww.jainelibrary.org