________________
(६४) लघुक्षेत्रसमासः (६५) लघुसंग्रहणी (६६) लोकतत्त्वनिर्णयः (६७) लोकबिन्दुः (६८) विशिका (६९) वीरस्तवः (७०) वीराङ्गदकथा ( ७१ ) वेदबाह्यतानिराकरणम् ( ७२ ) व्यवहारकल्पः संभवं कर्कच-संवर्तक-काण-यमघण्टयोगोत्पत्तेरिति श्रीहरिभद्रसूरिकृते लग्नशुद्धिप्रकरणे" "उक्तं च हारिभद्यां लमशुद्धौ”-इत्यादिना मुहुर्मुहुर| स्मार्षुः (६४) धर्मबिन्द्वनुवादकेनैव परिगणितः (६५) पण्डितक्लत्तजैननामसंग्रहे समुपात्ता (६६) प्रसिद्धो मुद्रितश्च (६७) पण्डितकावेबरेण लत्तेन च गृहीतनामा (६८) प्राकृतभाषामयैः प्रत्येकविंशतिगाथाप्रमाणैर्विशतिप्रकरणैर्निरूपितोऽयं ग्रन्थः (६९) विरहशब्द
लाञ्छितत्वेन धर्मबिन्द्वनुवादकाऽस्य हरिभद्रकृतत्वमुद्भावितम् । इममेव पद्यत्रयात्मकत्वेन स्तुतित्रयं, विरहोपलक्षितत्वेन च हरिभद्रसूरिकर्तृकमुद्घोषयन्तः स्वमतपुष्टयै समुपन्यस्यन्ति त्रिस्तुतिकाः । तदत्र विरहशब्दमृते नान्यत्प्रमाणान्तरमेतत्कृतकत्वे, विरहशब्दस्य च प्रकृताचार्यकृत्यङ्कत्वे|ऽपि नैतत्कृतकत्वसाधनता, व्याप्त्यभावात् (७०) संदिग्धैतद्हरिभद्रकर्तृकतया जैनग्रन्थावल्यादावियमुपदर्शिता (७१) जैनग्रन्थावल्यां वत्तस्य
जैननामसंग्रहे च समुपदर्शितमिदम् (७२) धर्मबिन्दुगूर्जरभाषानुवादपुस्तके तत्का प्रदर्शितः । वायटगच्छीयजिनदत्तसूरयोऽपि निजे शकुनशास्त्रे-"यदाहुः श्रीहरिभद्रसूरयोऽपि स्वव्यवहारकल्पे--
"नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दण्डनायकः ॥
अपि सर्वगुणोपेतं न ग्राह्यं शकुन विना । लग्नं, यसानिमित्तानां शकुनो दण्डनायकः॥" -इत्येवं ग्रन्थमिममस्मरन् ।
Jain Education in
For Private & Personel Use Only
XXw.jainelibrary.org