________________
सिद्धिः
धर्मसंग्रह- विशेषाभावात् । तत एवं सति व्याख्यातृगुणदोषभावतः सम्यग्ज्ञानमिथ्याज्ञानभावे सति स्वतः प्रमाणभूतः परिकणीवृत्तिःल्प्य मानो वेदो निष्फल एव, व्याख्यातृगुणापेक्षया प्रामाण्याभ्युपगमेन खत एव प्रमाणत्वायोगात् ॥ १२६१॥ 18 ॥४१४॥
उप्पन्नम्मि वि णाणे तत्तो तह संसयादिभावातो।
अण्णत्तो तेसिं च्चिय णिवित्तिओ कहं सतो चेव ? ॥ १२६२ ॥ उत्पन्नेऽपि ज्ञाने ततो-वेदात् 'तथेति' दूषणान्तरसमुच्चये, तत ऊर्दू संशयादिभावतस्तेषां च संशयादीनामन्यतः 8 सकाशान्निवृत्तेश्च कथं खत एव वेदस्य प्रामाण्यं युक्तं ?, नैव युक्तमिति भावः । यथोक्तप्रकारेण परतोऽपि तस्य भावात् ॥ १२६२ ॥ पुनरभ्युञ्चयेनात्रैव दूषणान्तरमाह
णय होंति संसयादी दीवादिपगासिए घडादिम्मि ।
णाते णय सो कस्सइ विवरीयपयासणं कुणइ ॥ १२६३ ॥ न च भवन्ति दीपादिभिरादिशब्दाचन्द्रादिभिश्च प्रकाशित घटादौ ज्ञाते सति संशयादय आदिशब्दाद्विपर्यासमोहा ग्रहणं, तथा लोके अनुभवात् , न च सः-प्रदीपादिरर्थः कस्यापि विपरीतार्थप्रकाशनं करोति, तद्यदि वेदोऽपि
CALoCCAMERASACARE
॥४१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org