SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ततो न कश्चिद्दोष इति । अत्राह-को इत्यादि' ननु कोऽत्र-वेदप्रामाण्यविचारविषये सम्यग्वादी? को वा न?, नास्ति इह-सम्यग्वादमिथ्यावादनिर्णयविषये मान-प्रमाणमिति यत्किंचिदेतत् ॥ १२५९ ॥ अपिच एगतेण सतो च्चिय पामन्ने जं ततो कुविण्णाणं । तस्स चिय पमाणत्तं पावइ जह सम्मणाणस्स ॥ १२६०॥ | एकान्तेन स्वत एव वेदस्य प्रामाण्ये सति यत् कुविज्ञानं तत एव वेदादुपजायते तस्यापि प्रामाण्यं प्राप्नोति, | यथा सम्यगज्ञानस्य, उभयत्रापि विशेषाभावात् ॥ १२६० ॥ अह तं ण तओ इतरं पिणेव वक्खाणिदोसतो तं चे। इयरं पि किन्न गुणतो ? एवं सति णिप्फलो वेदो ॥ १२६१ ॥ अथ तत्-कुविज्ञानं न ततो-बेदादुपजायते तेनादोष इति । नन्वेवं सति इतरदपि-सम्यगज्ञानं नैव ततो-वेदादुपजायते । तथाहि-उभयमप्येतत् विवक्षितवेदवाक्यश्रवणान्वयव्यतिरेकानुविधायि, तद्यदि कुविज्ञानं न ततो वेदादिष्यते तर्हि सम्यग्ज्ञानमपि मा तत एषिष्ट, विशेषाभावात् । अथ तत् कुविज्ञानं व्याख्यातृदोषत उपजायते न वेदात् ततो दोपाभाव इति।यद्येवं तर्हि इतरदपि-सम्यग्ज्ञानं व्याख्यातृगुणत एवोपजायते, न वेदादिति किन्नेष्यते ?, COCCASSAMANASALE-SCALCCASS Jain Education a l For Private & Personal Use Only KIMw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy