SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 18दीपादिवत् खत एव बाह्यार्थप्रकाशने प्रमाणं तर्हि न ततो वाद्यार्थे ज्ञाते सति तदूई संशयादयो भवेयुर्नापि स|3| विपरीतार्थप्रकाशनं कुर्यादिति ॥ १२६३ ॥ अत्र पर आह ____ कंदोहादिसु अह सो पगासती रत्तयादि विवरीयं । तण्णो तज्जोगाओ तस्सेव तहापरिणतीतो॥ १२६४ ॥ ___ कन्दोर्ट-नीलोत्पलम् "कंदोट्टेदीवरकुवलयाई नीलुप्पले जाण" इतिवचनात् , तदादिषु अथ सः-दीपादिः प्रकाशयति रक्ततादिकं विपरीतम् , आदिशब्दात् शुक्लतादिपरिग्रहः। चन्द्रो हि परमकृष्णे हि मनाक् शुक्लरूपतां प्रकाशयतीति, एवं वेदोऽपि केषांचिदर्थं विपरीतमपि प्रकाशयिष्यतीत्यदोषः । अत्राह-'तन्नो' इत्यादि, यदेतदुक्तं तन्न। कुत इत्याह-तद्योगात्-प्रदीपादिप्रभायोगात् तस्य-इन्दीवरादेस्तथापरिणतिभावात् । तन्न प्रदीपादेविपरीतार्थप्रकाश18 नमिति ॥ १२६४ ॥ पर आह- - उल्लुगादीणं दिणगरकिरणा भासंति जह तमोरूवा। वेदत्थो वि हु एवं पावेण ण सम्म केसिंचि ॥ १२६५ ॥ १ कन्दोट्टेदीवरकुवलयानि नीलोत्पले जानीहि । ASALCUSTOMACACA4 धर्म.७० Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy