SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४१५॥ Jain Education In यथा उलूकादीनां दिनकरकिरणाः खतः खच्छा अपि खदोषवशात्तमोरूपा भासन्ते, एवं वेदार्थोऽपि 'हु' निश्चितं केषांचित् श्रोतॄणां पापेन हेतुना न सम्यग्भासत इति ॥ १२६५ ॥ अत्राह - णाते वि संसयादी कहं णु जायंति ? ते वि पावातो । तदभावे तदभावा सिद्धं परतो वि पामन्नं ॥ १२६६ ॥ भवत्वेतत्, किंतु ज्ञातेऽपि सम्यग्वायेऽर्थे ततो वेदात् कथं नु पुनः संशयादयो जायन्ते ?, न हि प्रदीपादिभिः प्रकाशिते घटादौ ज्ञाते पुनः संशयादयः प्रादुर्भवन्तोऽनुभूयन्ते इति । अत्राह - 'ते वि पावाओत्ति' तेऽपि संशयादयः पापादिति चेत् ? । ननु तर्हि तदभावे - पापाभावे तदभावात् संशयादीनामभावात् सिद्धं परतोऽपि वेदस्य प्रामाण्यमिति ॥ १२६६ ॥ अन्यच्च एतेण तु सत एव तम्मि सइ सबहेव सबेसिं । कुज्जा पमाणकज्जं सहावभेदादिविरहातो ॥ १२६७ ॥ एकान्तेनैव तुरवधारणे, खत एव वेदस्य तस्मिन् - प्रामाण्ये सदा-सर्वदा सर्वेषामेव प्रमाणकार्य निश्चिताविपरीत प्रत्ययोत्पादन लक्षणं स वेदः कुर्यात् । । कुत ? इत्याह- 'स्वभावभेदादिविरहात्' नित्यतया स्वभावभेदाभावात्सदा कुर्यात्, For Private & Personal Use Only सर्वज्ञसिद्धिः ॥४१५ ॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy