SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३४२॥ Jain Education सम्यक् प्रवर्त्तितस्ततो न कश्चिद्दोषः । अनुमत इत्यत्र अतीते काले कप्रत्ययो यथा शीलितो देवदत्तेनेत्यत्र, ततो बुद्धेनेत्यत्र राज्ञां मत इत्यत्रेव षष्ठी न भवति, वर्त्तमाने काले तस्याविधानादिति ॥ ९९६ ॥ अत्राहएपित दोहविबुद्धेणाणणुमयम्मि वत्थुम्मि । कह ण पयहंताणं परलोगविराहणा होइ ? ॥ ९९७ ॥ एवमपि हन्त द्वयोरपि - दातृग्रहीत्रोर्बुद्धेनाननुमते वस्तुनि - ग्रामादिदानतत्फलोपभोगलक्षणे प्रवर्त्तमानयोः कथं न परलोकविराधना भवति १, भवत्येवेतियावत् ॥ ९९७ ॥ अत्र पर आहदाणवतीणमणुमतो अह भिक्खूणंपि सुद्धभावाणं । तप्फलपरिभोगो इय परलोगविराहणा किह णु ? ॥ ९९८ ॥ अथ दानपतीनां ग्रामादिपरिग्रहो न भिक्षूणां सः, स तेषां बुद्धेनानुमत एव, भिक्षूणामपि च खतः शुद्धभावानां सतां तत्फलपरिभोगो-ग्रामादिपरिग्रहफल परिभोगोऽनुमत इतिः - एवमुक्तेन प्रकारेण परलोकविराधना द्वयोरपिदातृग्रहीत्रोः कथं नु भवेत् ?, नैव भवेदितिभावः ॥ ९९८ ॥ अत्राचार्य आहआरंभनिट्टियं पिंडमादि भुंजंतगाण भिक्खूणं । For Private & Personal Use Only परिग्रहविरतौ धर्मार्थ परिग्रहणनिरासः ॥ ३४२ ॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy