________________
स्यादेतत् , इतररूपाभावो-घटरूपाभावो मृत्पिण्डस्य परिकल्पितो न पारमार्थिकस्ततोऽअसा स नास्त्येव, परिकल्पितस्य तत्त्वतोऽसत्त्वात् , तन्नानेकान्तात्मकताप्रसङ्गः । अत्राह-'कह मिइ इत्यादि' यदि नाम मृत्पिण्डे तत्त्वतो घटरूपाभावो न विद्यते ततो-मृत्पिण्डात् (कथं) घटो भवति?, तत्र तस्य प्रागभावाभावात् सूत्रपिण्डादाविव । अथ तत्र तस्य प्रागभावाभावेऽपि ततो मृत्पिण्डात् घट उत्पद्यमानोऽभ्युपगम्यते तत आह-'तब्भावे न खरसिंगं चेति'
तद्भावे-ततो मृत्पिण्डात्तस्य घटस्य भावे सति किन्न खरशृङ्गमपि तत उत्पद्यते ?, प्रागभावाभावाविशेषात् ॥५६१॥ र अभावपक्ष एव द्वितीयपक्षमधिकृत्याह
अह चित्तो चेव ततो नाभावो चित्तया जतो लोए ।
भावस्स हंदि दिट्ठा घडपडकडसगडभेदेण ॥ ५६२ ॥ ___ अथोच्येत सकः-अभावखरूपः खभावश्चित्र एव-चित्रखभाव एव, तेन प्रतिनियतखभावतया कुतश्चित्किंचिद्भवतीति न भेकजटाभारादेरप्युत्पत्तिप्रसङ्गः । नन्वेवं तर्हि सोऽभावो नाभावः स्यात् , यतो-यस्मात् ‘हंदीति' पराम-II
त्रणे लोके चित्रता भावस्य घटपटशकटादिभेदेन दृष्टा, नाभावस्य, तस्य तुच्छरूपतया सर्वत्राप्यविशेषात् । ततो18 है यदि तस्यापि चित्रतेष्यते तर्हि नामान्तरेण भाव एव चित्रोऽभ्युपगतः स्यात् , न हि तत्तदर्थक्रियासामर्थ्यलक्षण
HOROSCORCASSACROSAROGRAM
Jain Education
For Private & Personel Use Only
S
ujainelibrary.org