________________
धर्म
॥२१५॥
Jain Education
स्वभावभेदातिरेकेण चित्रतोपपद्यते, तथाभूतभेदैकस्वभावाभ्युपगमे च भावरूपतैवोपपद्यत इति ॥ ५६२ ॥ यद्येवं संग्रहणि:ततः किमित्याह
भावस्य हेतुत्ते नामविवज्जासमेत्तमेवेदं ।
हंदि सहावो हेतू जम्हा कम्मं पि भावो तु ॥ ५६३ ॥
भावस्य च चित्रतान्यथानुपपत्त्या अभ्युपगतभावरूपस्य च स्वभावस्य हेतुत्वेऽभ्युपगम्यमाने नामविपर्यासमात्रमेवेदम् । तदेवाह - 'हंदि सहावो हेतू' 'हंदीति' नामविपर्यासमात्र तोपप्रदर्शने, स्वभावो हेतुरिति । कथमिदं नामविपर्यासमात्रमेवेदमिति चेत् । अत आह—- यस्मात् कर्मापि - वेदनीयादिकं भाव एव, उपलक्षणमेतच्चित्रं च खभा वोऽपि चैवंरूप इति नामविपर्यासमात्रमिदम् ॥ ५६३ ॥ अन्यच्च,
सो भावो त्ति सहावो कारणकज्जाण सो हवेजाहि । जगओ कह हेऊ निवित्तीओ उ कज्जस्स ? ॥ ५६४ ॥
स्वः - आत्मीयो भाव इति खभावशब्दव्युत्पत्तिः । ततश्च स खभावः कारणस्य वा स्वभावो भवेत् कार्यस्य वा [ न्यस्य ] । तत्र कार्यगतः खभावः कथं हेतुर्भवेत् !, कथं न भवेदित्याह - 'निधित्तीओ उ कज्जस्स' कार्यस्य निवृत्तेः । यो हि
For Private & Personal Use Only
॥२१५॥
w.jainelibrary.org