________________
SAAMACANCE RSAR
ज्ञातव्यम् । कराभ्यामपि हि कदाचित् केनचिन्मनोज्ञतादिकारणेनानिवारितमपि गृह्यते तथैव च परिभुज्यत इति ॥११०१॥ रजोहरणमाश्रित्य दोषाभावमाह
रयहरणम्मिवि पडिलेहिऊण विहिणा पमजमाणस्स ।
कीडघरवुजणादी(ण) होति दोसा गुणो होइ ॥ ११०२ ॥ | रजोहरणेऽपि पूर्व चक्षुषा प्रत्युपेक्ष्य विधिना यतनालक्षणेन प्रमाजयतः सतो यतेः कुतः कीटगृहस्थगनादयो दोषा | भवेयुः, १ नैव भवेयुरितिभावः किंतु गुण एव भवति ॥ ११०२ ॥ तमेव दर्शयति
आयाणे गहण(मोक्ख)म्मि य कस्सइ रयणीऍ काइगादिम्मि ।
तेणं पमज्जिऊणं पवत्तमाणस्स वहविरती ॥ ११०३ ॥ आदाने ग्रहणे च मोक्षे च कस्यचित् भण्डकस्य रजन्यां कायिकादौ च सेन रजोहरणेन प्रमाय॑ प्रवर्तमानस्य सतो वधविरतिर्नाम गुणो भवति, अन्यथा तदा भण्डकाश्रितादिसत्त्वव्यापत्तिःप्रसज्यतेति ॥ ११०३॥ दण्डमाश्रित्य दोषाभावमाह
GREHSAASARAGRA
Jain Educati
o
nal
For Private Personal Use Only
www.jainelibrary.org