________________
धर्मसंग्रह-131 'ता' तस्मादितिः-एवमुक्तप्रकारेण पात्रग्रहणं युज्यते जिनवचनमुणितसारस्य, दावभयरक्षणार्थ जलौघग्रहणमिव परिग्रहविणीवृत्तिः कान्तार इति ॥१०९९ ॥ यदप्युक्तं 'निस्संगभावणाओत्ति' तहपयितुमाह
रतौ धर्मो
| पकरणा॥३७१॥ निस्संगतावि हिंसारक्खणहेउत्ति तस्स य अभावे।
सनामसङ्गता पुत्तट्रिसंढवरचेट्ठियं व सा निप्फला चेव ॥ ११०० ॥ निस्सङ्गतापि हिंसारक्षणहेतुरेवेष्यते तच्च हिंसारक्षणं पात्रग्रहण एव सति युज्यते नान्यथा यथोक्तं प्राक, ततश्च है। पात्राग्रहणे तस्य-हिंसारक्षणस्याभावे सति पुत्रार्थिन्याः शण्ढवरचेष्टितमिव सा-निस्सङ्गता निष्फलैवेति ॥११००॥ यचोक्तं-'नवरं विसेसोऽणिवारियं गहणमिति' तत्राह
अनिवारियगहणं पुण परिभोगे चेव वारियं समए । पत्तम्मि य सइ करणे करेहि तुल्लं इमं होइ ॥ ११०१ ॥
॥३७॥ है अनिवारितग्रहणं-समधिकग्रहणं परिभोगश्चैवानिवार (रित) स्य, एतच्च द्वयमपि पात्रे सति वारित समये-सिद्धान्ते।
'सइ करणेत्ति' अनिवारितग्रहणस्य तथैव परिभोगस्य च कथंचित् सकृत्करणे कराभ्यामिदं-सकृत्करणं तुल्यं भवति
SAGAMACHARGARCAMSACH
ASARAKAR
Sr.jainelibrary.org
JainEducation
For Private Personal Use Only
a l