SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३७२ ॥ Jain Education साणादिरक्खणट्टा विधीऍ इह डंडगं धरेंतस्स । कह हथियार सावेक्खयाइया होंति दोसा उ ? ॥ ११०४ ॥ वादिरक्षणार्थं विधिना सूत्राभिहितेन इह-जगति तीर्थे वा दण्डकं धर्मोपकरणतया धरतः सतः कथं हास्तिकारसापेक्षतादयः-प्रहरणसापेक्षतादयो दोषा भवन्ति ?, नैव भवन्तीतियावत् ॥ ११०४ ॥ अत्रैव युक्तिमाहकमंतरेणवि कहंचि पीडा इमस्स इट्ठत्ति | आयपरोभयविसया जं वहकिरिया सुते भणिया ॥ ११०५ ॥ चो हेतौ । यस्मान्न कार्यमन्तरेण ' अपि भिन्नक्रमः कथंचिदप्यस्य देहस्य पीडा इष्टा । कुत इत्याहयत् - यस्मात्कारणात् वधक्रिया श्रुते-आगमे आत्मपरोभयविषया भणिता - प्रतिपादिता ॥ ११०५ ॥ तदेव श्रुतं दर्शयति भावियजिणवय गाणं ममत्तरहियाण नत्थि ह विसेसो । अप्पाणम्मि परम्मिय तो वज्जे पीडमुभयोऽवि ॥ ११०६ ॥ For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरणा नामसङ्गता ॥ ३७२ ॥ v.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy