________________
धर्मसंग्रहणीवृत्तिः
॥३७२ ॥
Jain Education
साणादिरक्खणट्टा विधीऍ इह डंडगं धरेंतस्स ।
कह हथियार सावेक्खयाइया होंति दोसा उ ? ॥ ११०४ ॥
वादिरक्षणार्थं विधिना सूत्राभिहितेन इह-जगति तीर्थे वा दण्डकं धर्मोपकरणतया धरतः सतः कथं हास्तिकारसापेक्षतादयः-प्रहरणसापेक्षतादयो दोषा भवन्ति ?, नैव भवन्तीतियावत् ॥ ११०४ ॥ अत्रैव युक्तिमाहकमंतरेणवि कहंचि पीडा इमस्स इट्ठत्ति |
आयपरोभयविसया जं वहकिरिया सुते भणिया ॥ ११०५ ॥
चो हेतौ । यस्मान्न कार्यमन्तरेण ' अपि भिन्नक्रमः कथंचिदप्यस्य देहस्य पीडा इष्टा । कुत इत्याहयत् - यस्मात्कारणात् वधक्रिया श्रुते-आगमे आत्मपरोभयविषया भणिता - प्रतिपादिता ॥ ११०५ ॥ तदेव श्रुतं दर्शयति
भावियजिणवय गाणं ममत्तरहियाण नत्थि ह विसेसो । अप्पाणम्मि परम्मिय तो वज्जे पीडमुभयोऽवि ॥ ११०६ ॥
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरणा
नामसङ्गता
॥ ३७२ ॥
v.jainelibrary.org